पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/101

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० t पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने मृत्तिका भक्षिता राजन्भवेदामाशयस्थितः (ता) ॥ तस्यामपरिजॉर्णायामन्नमश्नाति वारणः ॥ १३७॥ विधा वा यदि वा भुक्त्वा ह्यामाशयगता भवेत् ॥ अर्जीणीयां तु तस्यां च यदि खादति मृत्तिकाम् ॥ १३८ ॥ विकारी तेन भवति तथा भुतेन वारणः ॥ कोष्ठपदोषो भवति पुरीषं चास्य भिद्यते ॥ १३९ ॥ तेन चाssनह्यते नागस्तथा स्तम्भश्च जायते ॥ आमं च तस्य पक् च भुक्तमन्नं न पच्यते ॥ १४० ॥ तं नागं दिवसं सर्वं ग्रासेन परिवर्जयेत् ॥ पानीयं पाययेत्तप्तमवगाहं न लम्भयेत् ॥ १४१ ॥ हैंस्तेऽस्य बन्धयेच्छढुं शय्याभागं च कारयेत् ॥ हस्तिलिण्डेन श्रुष्केण तन्मूत्रेणावसेचयेत् ॥ १४२ ॥ अथ तिक्तोषधैर्भूयो मृत्तिकामभिसंछ्रजेत् । ततोऽस्में खादितुं दद्यान्मृत्तिकाया निरूहणे ॥ १४३ ।। शार्कवल्लीं गडूचीं च सुमनामाटरूषकम् ॥ आस्फोतां लशुनं चापि पटोलं चात्र दापयेत् ॥ १४४ ॥ फणिजकं च शैरेयं द्रौ करक्षी तथैव च ॥ दद्यात्तथा वल्गुजकां शोभाञ्जनकमेव च ॥ १४५ ॥ उदूखले क्षोदयित्वा श्रुद्धे निक्षिप्य भाजने ॥ गोमयेनाथ संमृज्य कवलानस्य दापयेत् ॥ १४६ ॥ तेनास्य दौहृदोपैति न च खादति मृत्तिकाम् ॥ अथास्मै कवलान्दद्यान्मृत्तिकाया निरुहणे ॥ १४७ ॥ हरिद्रे त्रिफलां पाठां तथा मधुरसामपि ॥ करञ्जवृंजं तेजोह्वां शृङ्गवेरं च हिङ्गुच ॥ १४८ ।। पटोलीं च विशेषेण निम्बं कटुकमत्स्यकान् ॥ केोलानिशाविडङ्गानि तथैवेन्द्रयवानपि ॥ १४९ ॥ पिप्पलीं पिप्पलीमूलं मरिचं चित्रकं तथा ॥ उदूखले क्षोयित्वा हस्तिमूत्रेण संस्रजेत् ॥ १५० ॥ १ क. विधो । २ क. हस्तस्य । ३ क. कल्पयेत् ।। ४ ग. °लिङ्गेन । १ क. निरूपणे । ६ क. कैला° ।