पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/102

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ आनाहाध्यायः] इस्लायुर्वेदः | ९१ प्रसन्नया वा संछृज्य पञ्चभिखैवणैः सह ॥ तथैव प्रतिनीताय कवलान्संप्रदापयेत् ॥ १५१ ॥ आध्मायमानं वातेन मृदा धान्येन वा पुनः ॥ साधयेत्सर्वेमेतेन भवेद्योऽत्याशितो गजः ॥ १५२ ॥ क्षीरेण यवनालानां सप्नपान्प्रति पाचयेत् ॥ तान्पिप्पलीभिः संसृष्टान्सामुद्रलवणेन च ॥ १५३ ॥ शृङ्गवेरकरञ्जानि तत्रैकध्यं समापयेत् । स्वरमूत्रेण संस्रष्ठमश्वमूत्रेण वा पुनः ॥ १५४ ॥ तं मूछैयित्वा क्षारेण मुख्पया वा प्रसन्नया ॥ सौवीरकेण संसृज्य गवां मूत्रेण वा पुनः ॥ १५५ ॥ दधिमण्डेन वा युक्तं बस्तिमस्मै प्रदापयेत् ॥ यथा द्रोणप्रमाणेन निरुहं दापयेद्रिषकू ॥ १५६ ॥ स तेन मृत्तिंकाजग्धं सपुरीषं निस्हति ॥ ’ ये च कोष्ठगतौ वातास्तेभ्यश्च परिमुच्यते ॥ १५७ ॥ तैलेन सेचयेच्चास्य सर्वगात्राणि हस्तिनः ॥ • उष्णोदकं च पानार्थ परिषेकाय दापयेत् ॥ १५८ ॥ विज्ञाय विगतानाहं विशुद्धशकृतं गजम् ॥ अकर्दमे जले चैनमवगाह्य प्रमार्जयेत् ॥ १५९ ॥ प्रत्युद्गतं स्थानगतं निश्छृत्तं वारणं ततः ॥ प्रसन्नां पाययेज्जातां पञ्चभिलैवणे: सह ॥ १६० ॥ वातानाम(मा)नुलेीमा(म्या)र्थे ग्रह्णीदीपनाय च ॥ अथास्मै दापयेद्भक्तैमानुपूर्वे(ब्यॆ)ण स्तिने ॥ १६१ ।। एतया क्रियया नागस्तथा संपद्यते मुखी ॥ इति मृत्तिकाजग्धं आनाहः ॥ आनाहः संनिपाताद्य अत रुध्र्व प्रेवक्ष्यते ॥ १६९ ॥ अतिमात्रं तु भुतेन भोज्येन यवसेन च ॥ स्नेहेन चातिमात्रेण तथा मृतिकयाऽपि वा ॥ १६३ ॥ आनाह्ममानः स्तनति मृदङ्ग इव ताडितः । 4न च वातानुलोमित्वं तथा प्राप्नोति वारणः ॥ १६४ । । १ क. °तिकां ज°। क. °तिकां जग्धसपुरीषां नि° । २ ग. °तास्तेभ्यसेत°। ३ क. “क्त आनु” । ४ क. ख. °ग्धश्चाऽऽना° । १ क. प्रचक्षते । ग. प्रचक्ष्यते ।