पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/103

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ पालकाप्यमुनिरिचितो- [१महारोगस्थाने भक्षितं चास्य पीतं च न गच्छति जरां तथा ॥ षायुस्तस्य विमार्गस्थो हृदयं परिधावति ॥ १६५॥ एवं निरुद्धहृयिो न स जीवति तादृशाः ॥ सर्वानाहेषु वेलेन सेबैसेकं प्रदापयेत् ॥ औजीर्णजं वर्जयित्वा वक्षसेन्कं प्रद्ापयेत् ॥ १६६ ॥ तत्र श्लोकाः-- ग्रासाप्रकाङ्क्षा गुरुगात्रता च स्तम्भस्तथा मूत्रपुरीषयोश्व । द्वेषश्च *कल्पाभिनवावगाह( हे )भवन्त्यजीर्णस्य तु लक्षणानि ॥ १६७ ॥ ( 'थुद्धं शकृन्मूत्रमनाविलं च ग्रासपकाङ्क्षाऽगुरुगात्रता च ॥ प्रीतिश्च इाय्याभिनयेऽवगाहे भवन्ति जीर्णेस्य तु लक्षणानि ॥ १६८ । ) यत्कृष्णवर्णं त्वथ फेनिलं चू दुर्गन्धमम्लं बहुदोषयुक्तम् । द्रवं सङ्गूलं च स्वरं पुरीषं विभिन्नमल्पं च भवेदपकम् ॥ १६९ ।। तथा भवेच्छ्रलेष्मविवर्जितं यत्स्निग्धं सवर्णं यवसेन चेव ॥ सपाण्डुबर्णे घनमद्रवं च तत्पकलिङ्गं शङ्कंदुद्दिशन्ति ॥ १७० ।। अत्र द्वी न खलु चिकित्सितुं हि शक्यावानाही नृपवर सक्तसंनिपातौ ॥ षण्णां तु प्रतिपदमीरिता चिकित्सा शास्त्रोक्तं विधिमनुंसृत्य विस्तरेण ॥ १७१ । ९९७ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थान अनाहाध्यायन्वयोशिः ( यो द्वादशाः ) ।। १९ ॥ अथ त्रयोदशोऽध्यायः ।। अथ भगवन्तममिततपसममलद्युतिमाश्रमस्थमिन्दुकान्तिसदृशवपुषं पालकाप्पं पायिोरुपसंगृह्य'रोमपादोऽछृच्छत्-'कथमेषां महाबलजबवीपेसत्त्वानां 'ं परबलप्रमाथिनां हस्तिनां मूछौः संभवन्ति’ ॥ अथोवाच भगवान्पालकाप्पः-इह खलु भो द्वादश मूछः संभवन्ति । * .'तल्पाभिनयेऽवगाहे' इति, ‘तल्पेऽभिनवावगाहे' इति वा पाठः स्यात् । * कपुरुतके त्रुटितम् ॥ १ क. सर्वमेवं। २ क. अजीर्ण वर्जयित्वा तु रू° ३ क. ख. लोकः॥ ४ ग. विछिन्न” । ९ क, ख, 'नुश्रित्य।