पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/97

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६

  • .

पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने उष्णोदकं च पानार्थे तेलसेकस्त्वथापरम् (ः) ॥ शुद्धानाहविधिश्वात्र क्रमशः कीत्र्पते बुधैः ॥ ८१ ॥ पतिपानं षसनां च पञ्चभिर्लवणैः सह ॥ एतेन सौरूपं लभते वारणः पृथिवीपते ॥ ८२ ॥ इत्यसंसक्तानहः ॥ धान्योपेतं तु जानीयाद्विविधं परिसंख्यया ॥ मदुष्टं चामदुष्टं च अमदुष्टमिमं शृणु ॥ ८३ ॥ यत्किञ्चिदिह पकं तु धान्यं भुञ्जीत वारणः । यथावत्तदपक्व तु सद्यः स्रायात्कदाचन ॥ ८४ ॥ तेदेवच्छंति स ब्याधिस्तस्मान्नोत्यशनक्रिया ॥ धान्यं पदा तु हरितं सस्नेहं वा विधां पुनः ॥ ८५ ॥ लभते वाsतियोगेन जलं वाsपि पिबेत्तथा । तस्यातिमात्रयोगेन मन्दाग्निरुपजायते ॥ ८६ ॥ आनाहो वाऽतिसारो वा तस्मार्त्रीत्पशनं स्मृतम् ॥ ‘ त्रयश्च ग्रह्णीष्वोषाः कफपित्तानलात्मकाः ॥ ८७ ॥ तूथाssनाोऽतिसारश्च वॆसॆ त्वन्पोन्पहेतवः॥ तेषामग्निबले हीने वृद्धिर्बुद्धे परिक्षयः ॥ ८८ ॥ प्राणिनामग्निरेवाssयुः स रँक्ष्यो जीवितार्थेिभिः । अपङ्कं चापि पाकान्नं दीप्ताग्निमपि नाशापेत् ॥ ८९ ॥ एवं हि वारणो भुक्त्वा धान्योपहतमृच्छति ॥ धान्येनोपहूँतो वायुर्धान्योपहत उच्यते ॥ ९० ॥ आटोपयति निष्कोशी पुरीषं चास्य भिद्यते । । मेग्रह्म हस्तं मध्यापेन्नित्यं चैव विजृम्भते ॥ ९१ ॥ रुद्वंस्तत्र पुरीषश्च मन्दवातस्तथैव च ॥ एतद्धि तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ९२ ॥ पकानं यदि वाऽपङ्कमुभयं नैव भोजयेत् ॥ निरूढभक्तं तं नागं यवसेनोपचारयेत् ॥ ९३ ॥ { क. तद्वै ऋच्छतेि। २ क. "न्नात्याश” । ६ क. “ते चापि यो°। ४ क. "न्नालृश° ॥ ९ क. सर्वेऽन्योन्यहतेत तव । ६ क. येषा” । ७ क. ख. रक्षो । ८ कु, “हते वा” । ९ ख. प्रगुह्य । १० क. °द्धमूत्रपु' ।