पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/96

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ अग्नेहाध्यॆार्यः।] く、 यकनिष्काथमथवा क्रमशः संप्रदापयेत् ॥ न चेत्प्रकृतिमाप्नोति द्रध्याणीमानि योजयेत् ॥ ६७ ॥ मदनस्य बृहस्योश्च फलानि लशुनं तथा । पैिप्पलैीं पिप्पलीशूले गोपित्तं सैन्धवं वचाम् ॥ ६८ ॥ सिद्धार्थकांश्च संहृत्य श्लक्ष्णं दृषदि पी(पे)षयेत् ॥ (*बिल्वमात्रेण कल्केन श्लक्ष्णं वनं प्रलेपयेत् ॥ ६९ ।। हस्तिपेचकमानेन वर्ति पायी प्रवेशपेत् ॥ ) तेन वातमुदावर्तं स्रुपुरीषं निरूहति ।। ७० ॥ किं वा निरूहयेदेनं निरुहेणानुलोमिना ॥ एवं संहृत्य संभारमानद्धं वारणं भिषक् ॥ ७१ ॥ शृङ्गवेरं वचां कुष्ठं पिप्पलीमरिचानि च । सषेपाञ्शतपुष्पां च सैन्धवं भद्रदारु च ॥ ७९ ॥ मदनस्य फलैः सार्ध श्वक्ष्णं दृषदि पी(पे)शयेत् ॥ पञ्चमूले तथा द्वे च स्थाल्पां प्रक्षिप्प पाचपेत् ॥ ७३ ॥ ततो रसं परिस्राव्य पयसा सह पाचयेत् ॥ • पंदि सिद्धं विजानीयात्तद्दैनमवतारयेत् ॥ ७४ ॥ सिद्धं कल्केन संयोज्य मुखोष्णं लवणीकृतम् ॥ निरृहं दापयेत्तस्मै यथोक्तं बस्तिकर्मेणि ॥ ७५ ॥ अरत्निपरिमाणेन द्वौ त्रीन्पस्थान्प्रमाणतः । एतत्पंमाणं कर्तव्यं निरृहे वारणं प्रति ॥ ७६ ॥ श्रुद्धस्यैवं क्रियां चैनां समीक्ष्य पतिकारयेत् ॥ निरूहस्य विधानेन पेिण्डी वतैिस्तेथा दृतिः ॥ ७७ ॥ आनाहेषु तु सर्वेषु हितमैाहुर्निरूहँणम् । तेन वातमुदावर्तं सपुरीषं निरृतेि ॥ ७८ ॥ स्रष्ठमूत्रोऽभ्पनिर्बीही थुद्धः श्लेष्माsतिसार्यते ॥ गुरूंचिकायाः क्षारेण बिल्वक्ाथं तु मूर्छितम् ॥ ७९ ॥ पश्चभिर्लवणैः सार्धं तमेनमनुषॊययेत् ॥ एतेनं क्रमयोगेन नागः संपद्यते सुखी ॥ ८० ॥

  • धनुराकारमध्यगतपाठः कपुस्तके नास्ति ।

१ क. यदसिद्धं । २ क. °स्तथादृतः । ३ क. “हताम् । ४ क. °र्वाहा शु° । ९ क. "पाचये° । *