पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/95

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ĉğ ...o. - [ १ मॅहंसँगंस्थानें-* छिन्नपातं वं पतंति श्रिोत्थाय गिरीशॆ न । । संरम्भं कुरुते वापि क्षेत्रं न लभंते गंजंः ॥ १६ ॥ नं चातिसार्यते नार्गेो निरोधोद्वातंमूत्रयोः॥ उदानस्य पक्षोपेण स्थूल्ठं श्वसिति वारणः ।। ५४ ॥ संसतेन विकारेण न स जीवति तादृशः । इति संसक्तंभक्तोनाह: ॥ अत ऊर्ध्वमसंसक्तं कीर्तयिष्यामि तं शृणु ॥ ५५ ॥ कटुतिक्तकषायं च विषमं रूक्षमेव च ॥ लभते चौभियोगेन भोजनं यवसं जलम् ॥ ५६ ॥ क्रमेण भक्ष्यभोज्यैस्तु कोष्ठे व्यापद्यतेऽनिलः । स्थूलं श्वसिति निष्कोशौ पीनौ च भवतोऽधिकम् ॥ ५७ ॥ अल्पमूत्रपुरीषश्च स भवेद्राढवेदनः ॥ अपराभ्यां निषीदेच वेदनार्तो मुहुर्मुहुः ॥ ५८ ॥ पुरीषं कठिनं स्वल्पं वातमिश्रं निघ्हति । एतद्धि तस्य विंज्ञानमत ऊर्ध्वं चिकित्सितम् ॥ ५९ ॥ स्थूलोच्चयेन वा नद्धं धनुषां द्वे शते नयेत् ॥ निषण्णस्य च निष्कोशी पभ्यामेव विमर्दयेत् ॥ ६० ॥ साधु चैनं परिक्षून्द्यात्पाष्णिभिः प्रपदैस्तथा ॥ तीक्ष्णांश्चैवास्य कवलान्क्षिप्रमेव प्रदापयेत् ॥ ६१ ॥ शुङ्गवेरं विडक्लानि हरिद्रे चित्रकं तथा । तालीसपत्रं कुष्ठं च मरिचं हस्तिपिप्पली ॥ ६२ ॥ उदूखले क्षोदयित्वा शुद्धे.निक्षिप्य भाजने ॥ कवलान्दापयेत्तस्मे पञ्चभिलैवणेः सह ॥ ६३ ॥ तेन वाढमुदावर्तं सपुरीषं निघ्हति ॥ क्षोदितं भेषजं दद्यादौषधं कथितं पुनः ॥ ६४ ॥ एभिरेवौषधैः सर्वैः पयश्च परिसाधितम् ॥ आनाहस्य प्रशान्त्यर्थे चुखोष्णं मैंतिपापयेत् ॥ ६५ ॥ सौवर्चलयुतां वाऽपि मसेन्नां दधिंमस्तुना । मूत्रं सोर्वीरकं वाऽपि लवणैः पञ्चभिः सह ॥ ६६ ॥ SAASAASAASAAAS SAASAASAASAASAASAAAS १क 'गो न रो' । २ क. चार्भयोगेन। ३ क, ख, 'शुयात्पा°। ५ क. प्रतिपादयेत् ।