पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/94

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ आनाहाध्यायः] इस्लायुर्वेदः t । ૮ ફે दोषाणामपि वान्येषां वायुरेव प्रवर्तकः ॥ नैकदोषसमुत्था हि प्रापेणोत्पद्यते रुजा ॥ ३९ ॥ दोषान्समीक्ष्य शुद्धांश्व संस्पृ(सू)ष्टांश्वेत्युपाचरेत् ॥ उष्णोदकं च पानार्थे परिषेके च दापयेत् ॥ ४० ॥ समीक्ष्य सर्वेसेकश्च तेलेनानन्तरं भवेत् ॥ पिचुमन्दस्य पत्राणां मृदूनां मुष्टिमाहरेत् ॥ ४१ ॥ लशुनस्य च बीजानां नालिका संमिता भवेत् ॥ नालिका स्याद्विडङ्गानां हरिद्रायाश्व नालिका ॥ ४२ ॥ वचाया नालिका देया पिप्पलीनां च नालिका ॥ क्षुण्णान्युडूखले दद्यात्पञ्चभिर्लवणेः सह ॥ ४३ ।। पिचुमन्दस्प पत्राणि लशुनं बिल्वमेव च ॥ विडङ्गं चित्रकं चैव हरिद्रे द्वे च चूर्णपेत् ॥ ४४ ॥ कवलान्दापयेत्तस्मे पञ्चभिर्लवणैः सह ॥ . तेन वातमुदावर्ते वातगुल्मं च संहतम् ॥ ४९ ॥ अनुलोमं जनपति विश्रुद्धं च ममेहति । मृदुसंभोगतां गच्छेदानृाहाच प्रमुच्यते ॥ ४६ ॥ आरोग्यमथवा देयं वातानाहोपशान्तये ॥ कटुतिक्तकषायाँस्तु वदन्त्यनिलकोपनात् ॥ ४७ ॥ दृष्टं तुल्यरसेsप्येवं द्रव्ये द्रव्यगुणान्तरम् ॥ संयोगसिद्धान्येतानि भेषजानि महीपते ॥ ४८ ॥ न वेिशेषं पेरीक्षन्ते द्रव्याणां रसवीर्षतः । यथोतैर्भेषजैरेतेः क्रियां कुर्वीत दन्तिनाम् ॥ ४९ ॥ प्रतिपानं प्रसश्नां च पञ्चभिलैवणेः सह ॥ तेनासौ वारणः सौल्यं लभते पृथिवॆीपते ॥ ५० ॥ इति श्रुद्धवातोन्मथित आानाहः । *संसक्तभक्ो यस्तं नु क्रीत्यैमानं निबोध मे । भुक्तेऽजीर्णे यदा नागो भोज्यते विषमाश्ानम् ॥ ५१ ॥ संसक्तभक्तस्तेनाssश्रु जायतेऽजीर्णभोजनात् । अपानपाणसहितस्तदा मार्गे रुणद्धि सः॥ ५९ ॥ ' संसक्तभुक्त इति स्यात् । १ क. परीक्षेत ।