पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/93

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ビ象 SSAS SSAS SSAS SSAS SSAS SSAS SSAS पालकाप्यमुनिविरचितो- [१महारोगस्थाने अकर्दमे जले चैनमवगाह्य प्रमार्जयेत् ॥ प्रत्युद्गतं स्थानगतं निवृत्तं वारणं ततः ॥ २५ ॥ मसन्नां पाययेज्जातां पञ्चभिलेवणैः सह ॥ वातस्य चाऽऽनुलोम्यार्थं ग्रहणीद्दीपनाय च ॥ ९६ ॥ एतां पसश्नां लवणैः पीत्वा ॰भवति निर्धुतः ॥ अथैनमनुपूर्वेण मुद्रयूषेण भोजयेत् ॥ २७ ॥ पूर्वं भुक्तं चतुर्भागमर्धस(भ)क्तं ततः पुनः ॥ क्रमशो दापयेद्भक्तं चतुर्भागोनमेव च ॥ २८ ॥ समग्रं भोजयेत्पश्चाच्छालीनामोदनं मृदुम् ॥ एतेन क्रमयोगेन नागः संपद्यते मुस्वी ॥ २९ ॥ इत्यत्याशितानाहः ॥ तथैव वातोन्मथितं विद्यात्रिविधमेव तु ॥ शुद्धश्च वातोन्मथितः संसक्तोऽसक्त एव च ॥ ३० ॥ अर्जीर्णाद्ययनाद्वायोः सर्वे कोपात्प्रकीर्तिताः ॥ तत्र श्रुद्धं मथमतः कीत्येमानं निबोध मे ॥ ३१ ॥ यदा तु भोज्यते नागो विषैमं परिचारकैः ॥ रूक्षमत्यर्थमश्ानं यवसं वाऽप्ययोगतः ॥ ३२ ॥ विषमोदकपानाश्च विषमाग्निः प्रजायते ॥ तेन कोष्ठगतो वायुः सहसैव मकुप्यति ॥ ३३ ॥ तेनाssध्मानं च शूलं च वेदना चोपजायते ॥ पतिनम्याभिनमति चोन्नम्पावनमत्यक्षि ॥ ३४ ॥ तुङ्गी करोति गात्राणि केद्धते चतुरः स्थितः ॥ . विष्टभ्य च पुनध्र्माति गात्रं गात्रेण संस्पृशेत् ॥ ३५ ॥ एवं.द्युद्धं विजानीयाद्वातोन्मथितसंज्ञितम् ॥ आनद्धं द्वे पदे शेते नपेत्स्थूलोखये नतम् ॥ ३६ ॥ निषक्तस्य च निष्कोशौ पभ्द्यां संमार्जयेत्ततः ॥ संधु चैनं परिक्षुद्यात्पाऎिणभिः पपदेस्तथा ॥ ३७ ॥ वातपित्तकफपायः प्रकोपोsन्पोन्यसंश्रयः ॥ आमपक्समुत्थश्च भिषक्तमुपलक्षयेत् ॥ १८ ॥ १ ग. साधुखेन ।