पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/92

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ आनाहाध्यायः।] इच्छङ्क्षः । Z? तत्रात्याशितमेबा55ड़ी कथ्यमानं निबोध मे ॥ पद्म झत्याशि्रतो नामस्म्रुष्मेन बिभ्रश्नsपि वा ॥ १० ॥ तृषार्तः स पिबेन्लोभात्पानीपतिमौत्रतः ॥ तत्पीतस्याग्रमाणेन तस्य कपाणि लक्षयेत् ॥ ११ ॥ ततश्चाss६मातनिष्क्ोशः स्थूलं श्वसिति शूछवान् ॥ अल्पमूत्रपुरीषश्च मन्द्वात्तास्तथैव च ॥ १२ ॥ अत्याशितं नु जानीयादानाहं गाढवेदनम् ॥ एतद्वै तस्य विज्ञानृमत ऊर्ध्वं चिकित्सितम् ॥ १३ ।। अन्नं च यवसं चास्मै न दद्यादुभयं भिषक् । तक्ष्णिांश्चैवास्य कवलान्क्षिप्रमेव प्रदापयेत् ॥ १४ ॥ शृङ्गवेरकरञ्जी च हरिद्रे चित्रकं वचाम् । सिद्धार्थकमतिविषां हिङ्गं चात्र प्रदापयेत् ॥ १९ ॥ स्वर्जिकां च यवक्षारं पञ्चैव लवणानि च ॥ शोभाञ्जनकमूलानि कुष्ठं चात्र प्रदापयेत् ॥ १६ ॥ पिप्पलीं पिप्पलीमूलं विडङ्गं हस्तिपिप्पलीम्. ॥ उदूखले श्लोदयित्वा थुद्धे निक्षिप्य भाजने ॥ १७ ॥ मृदितान्गोमयेनास्मै कंवलान्दापयेद्भिषक् ॥ तेनोपरुद्धमुभयं ३ाकृन्मूत्रं च वारणः ॥ १८ ॥ भक्षितेन यथामार्ग क्षिप्रमेव निंरूहति । उष्णोदकं च पानार्थ परिषेकाय दापयेत् ॥ १९ ॥ शीतं संतप्तगाढाषणमम्बु पाने विवर्जितम् ॥ पेयमधविशेषं स्यात्कथितं पादृशोषितम् ॥ २० ॥ अत्युष्णं नेव दातव्पं क्वथितं नातिशीतलम् । कवोष्णं कफवातघ्नं शीतं पित्तविनाशनम् ॥ २१ ॥ एतदेव त्रिदोषघ्नं केचिदाहुर्मनीषिणः ॥ . तेलेन सेचयेच्चास्य सर्वगात्राणि दन्तिनः ॥ २२ ॥ र्र्वेदाम्यङ्गः पदेद्दः स्यात्तलेन श्लेष्मवातहा ॥ सद्योम्नङ्गो गुरुतरः कालदेोषं बळं मति ॥ २३ ॥ शरीरानुगतः स स्यादनुपानसमो गुणैः ॥ विज्ञाप विगतानाहं विश्रुद्धशकृतं गजम् ॥ २४ ॥ १ क. °शिनो नागास्तृ°। २.क. °मानतः ।। ३ग. निगूंहति । ४ क. स्वेदोऽभ्यङ्गः । ४ कि. %दोषब९ ।। ፄፃ