पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/91

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- - - - s ,". . . خا د " اصه. . 'ബ' - - ; : ~ & - პ& "?אי -- "ν - , - इति दोषसमुद्भवा गजानां छपवर कोडगतादि पाण्डुरोगाः | समुपेक्षितवैद्यहीनयोगाचिषु मासेषु भवन्ति ते झताध्याः । । इति श्रीपालकाप्ये हस्यायुर्वेदमहाप्रबचने पाण्डुरोगाध्यायो ईौतशः (प एकादशः)॥ ११ । । अथ द्वादशाध्यायः ।। अङ्गराजो महापाज्ञश्चम्पायां पृथिवीपतिः ॥ महापभावमासीनं पालकाप्यं स्म यच्छति ॥ १ ॥ अांनाहाः कति ते दृष्टा अांनाझन्ते तु यैर्गजाः ॥ विज्ञानं तु कथं विद्यार्तिकच तेषां चिकित्सितम् ॥ २ ॥ पृष्ठ एवं ममाssचक्ष्व यथावदनुपूर्वशः । भगवन्सर्वे एवैतज्ज्ञातुमिच्छामि तत्त्वतः ॥ ३ ॥ स दृष्टस्तत्र संमश्नमङ्गराजेन धीमता । एवमेवानुपूर्वेण पालकाप्यस्ततोऽब्रवीत् ॥ ४ ॥ आनाहास्त्विह चत्वारो दृश्यन्ते शाश्त्रनिश्चयाः ॥ तांस्तेऽहं संपवक्ष्यामि संनिपाताश्च पञ्चमम् ॥ ५ ॥ अँत्याशितः स्यादानाहो वातोन्मथत एव च । मृत्तिकाधान्यदोषाभ्यां संनिपाताच्च पॅश्वमः ॥ ६ ॥ अतः परं प्रवक्ष्यामि त्रिविधं भेदमागतम्। शुद्धश्च वातोन्मथितो यथावदिति र्निश्चयः ॥ ७ ॥ संसक्तं तं विजानीयाद्संसक्तं तथैव च ॥ धान्यप्रदुष्टं जानीयाद्दिक्थिं भेदसंख्यया ॥ ८ ॥ मद्रुष्टं चाषदुष्ठं च स्युरष्ठो भेदसंख्यया ॥ विज्ञानमेषां वक्ष्यामि सर्वेषामनुपूर्वशः ॥ ९ ॥

  • यद्यपि त्रिष्वपि पुस्तकेषु द्वादशः' इत्येवोपलभ्यते, तथाऽपि प्राक्संग्रहाध्याये पाण्डुरोगाध्याय एकादशत्वस्यैव ध्वननात् ‘एकादशः' इत्येव पाठः समीचीनः ।

१ क. ख. अनाहाः । २ क. अनाह्यन्ते । ३ क. ख. विन्द्यार्तिक° । ४ क. “वं समा*।। ९ ग. “वैर्मेवै' ।। ९ क. अत्याशनः।। ७ ख. पञ्चमम्।। ८ ग, निश्चितः।