पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/90

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १ पाण्डुरोगाध्यायः ] , हस्त्यायुर्वेदः । ওই इति पैत्तिकः पाण्डुरांगः ॥ अथ कफसंभवं कर्तुसरिं नाम पाण्डुरोगं वंक्ष्यामः । स पदा वारणस्प स्रिग्घमधुराम्ललवणभोजनात्, आनूपमांसयवसभक्षणात्, अजीर्णादित्यशनात्, शीतसलिलावगाहात्, संचितः श्लेष्मा स्थानाचयुतं कोष्ठे सादृश्यत्यश्रिम् ॥ . ' संभवत्यलसो नीलवर्णः सर्वाहारद्वेषी परिहृष्टरोमा वमति गुरुंमक्षिकः, आंध्मातकोष्ठः ॥ तस्य शृङ्गवेरमरिचर्पाठाटरुषककटुकरोहिणीन्द्रयवहरिद्राद्वयतेजोवत्यतिविषणि संक्षुद्य सक्षीद्रान्कवलान्भेोजपेत् । शिर्राषामलक्यो।स्त्वचा मञ्चिष्ठापिप्पलीशृङ्गवेरमधुंकमरिचामलकचूर्णानि मधुमिश्राणि भोजयेत् । मैरेयं च प्रतिपानं दद्यात् । मुद्रपूषेण चैनं संस्कृतेन शाल्योदनं भोजयेत् । वेणुशिरीषयोश्व पत्राणि व्यर्णिपादं कुरुविन्दकं च यवसं कर्तुसरिव्याधिप्रशमनार्थ दद्यात् ॥ इति श्लेष्मिकपाण्डुरोगः ॥ अथ, तपनमेरीचिसंतप्ताङ्गो मातङ्गो पदा पथि प्रपीडितो नापगतस्वेदः सलिलं तथैवोष्णशरीरः सहसा पीतवान्, स पाण्डुरोगमृच्छति । वातजं तं ईहोदरमिति केचिदाहुर्मनीषिणः ।. संमूर्छति, अवलीयते, विभ्रमति, समुच्छ्रसिति, सीदति, परिपूणोंदरो विपैंन्नग्रहणीको ध्यानशीलो दुर्मना निरुत्साहो गुरुमक्षिकः कृशो विवर्णो भवति । तमेवमवस्थं दन्तिनमभिसमीक्ष्य क्रुिन्नं चिकित्सितुमुपक्रमेत । ततो मरिचशूङ्गवेरहरीतकीमांसीमेषशृङ्गीकरवीरमूलै सह खण्डशः कल्पयित्वा कृष्णसर्पमासुनुपात्। तन्मांसं गोम्ब्रेण ततबैनं पायपेत्पश्चरात्रम्’’। जीर्ण च भोजयेद्यथोरैर्यवसैराव्याधिषु मोक्षाञान्यद्देयम् । अथवा त्रिकटुकरोहिणीमाठतिविषासुरसाशतावरीतिन्तिडाँकमहापञ्चमूलबिडब्लाटरुषकहङ्ग सौवर्चलानि क्षोदयित्वा ततश्चतुर्भागावशिष्टमवतार्य काथं मधुमत्स्यण्डिकाश्ार्कः रायुक्तं पुनः पाचयेत् । तञ्च सान्द्रमवतार्य ततश्चैनं पापंपेत् । ततः प्रणष्टब्याधिरुत्साही बलवर्णवान्निरामयश्च भवति वारण इति | तत्र श्लेकौ भिषगिह तु यथोक्तमेनमेवं विधिमनुधृत्य करोति यश्चिकित्साम्। स भवति सततं न्वपेण पूज्यो नियतमतिः कुशल: परीक्ष्यकारी । to १ क. प्रवक्ष्यामः । २ क. °रुमाक्षि° । ३ क. अध्यात ॥ ४ क. °पाटलाट९ । ९ क, “धुम” । ६ क. “मरिचसं” । ७ ”पत्रप्र” । ८ क. १ीर्णेऽथ भी” ।