पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/88

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थ्वीकादधिमस्तुमुरासौवीरकयबोदकेषु किण्वतण्डुललषणचूर्णानि प्रक्षिप्य घृततैलवसाभिश्च पाचयित्वा विप्रिलेपेन पिण्डस्वेदेन वश्त्रोपनद्धेन स्वेदृयेत् ।एतेरेव सुखोष्णेर्गजं लिम्पेत्सशिरस्कं निवातस्थम् । भूयश्व बलातिबलथुमत्युरुबूककपित्थबृहतीद्वयतिन्दुकभद्रोदुम्बरीगंडम्लबु(?) चाङ्गेरी द्वे विन्ने शतावर्यहिंस्रापेहिवातातर्कारीवरुणेडगजलकुखमूलनि यक्कोलकुलत्थनिष्पावाढकीशणबीजानि श्रीपणीपत्रमूलफलाग्रिमन्थपाटल्युभौ गुन्द्री क्षुरकै च वसुकै वशिरांश्च संहृत्य समसलिले दुग्धे विपाचयेत् । सिद्धावशेषमपहृत्य पुनर्वराहार्जमत्स्यशिशुमारशशकवसाभिः सह काकोलीक्षीरकाकोलीजीवकर्षभकलिङ्गाक्षीमाषपर्णीमधुकतालपर्णीशुकनासाकल्केस्तेलं घृतं वा पाचयेत् । तत्साधुसिद्धमपहृत्य भक्तषोडशभागप्रमाणं पानीयं पाययेत् । यवसानि च यथोक्तानि वातप्रशमनानि दद्यात् । एतेनोपक्रमेण मुच्यतेऽन्तरायामात् । बलवान्प्रहृष्टमना निरामयश्च भवति वारणः ॥ इत्यन्तरायामस्कन्दः । बहिरीयामो नाम स्कन्दः पित्तसंसृष्टान्मारुताद्भवति । स प्रत्याख्येयोsसाध्यः त्वात् । निदानमस्य वक्ष्याम: (*स पक्षेणैकेनावसीदति, वेिष्टृणोति चक्षु:, समुत्थैकगात्रः समुद्धतशिरोग्रीवस्तिर्यगायम्यते रज्जुमवलम्बतेऽवसीदृचूर्ध्वमुच्छुसिति । स बहिरायामस्कन्हो नाम पाणह्वरो व्याधिः ॥ इति बर्हेिरायामस्कन्दः ॥ व्याविद्धस्कन्दो नाम प्राणहरस्तर्यग्योनिषु द्दश्यते । (स) श्लेष्मसंस्रष्टान्मारुताद्भवति । स पत्याख्येयः ।। * निदानमस्य वक्ष्यामः-अवनम्यमामः शिरोधरां पीडयति । हृत्वा वंक्षः ) संभज्यत इव उन्नमन्मध्ये जघनमुत्क्षेमुकामः पतति भूमौ, असौ गम्भीरमन्तः स्तनति निःश्वसिति निस्तब्धताघ्त्रनपनः स्थूलं निःश्वसिति विसंज्ञकल्पः ॥ त। । वपाविद्धस्कन्दृाभिभूतः प्रजहाति प्राणानिति ॥ तत्र श्लोकाः

  • धनुराकारचिह्वान्तर्गतः पाठः कपुस्तके नास्ति ।

१क, गरुड़ाम्लाम्बु° । ग. गरुम्लचुचा° । २ क. °जशेि° । ३ क. 'ढष्ठाननो नि” । -