पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/87

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ওর पालकाप्यमुनििविरचितो- [१महासेगस्थानेस्त्येभिघातान्मबिलक्षयादुपधार्मिश्च योगतः षुपिषः पवगः सर्वाङ्गानुववस्वेमबस्कन्दृश्यति ॥ - . . . ततो विनमति, संकुचति कूजति विजृम्भते ( भयवेपते ) भ्रमति पतति निःश्वसिति परिवर्तते नति ताडपति 'ध्यांयति, शिरसा भूमॆ गच्छति, निस्तब्धताम्रनयनः परिशुष्कताल्र्वोष्ठमुखः कुच्छावस्थो वायुना पीङयमानहइयशरीरग्रीवागात्रापरः, ततः पुनश्चाष्ठीवीभ्यां गतो भूमिम्, उरो निर्भुजति, शिरो विधुनोति चैकपक्ष इव हतः, स्पन्दति नयनमेकम्, सृके कपोलयोषं वा, घुरुघुरायमाणकण्ठः पुनश्च नष्ठसंज्ञः पुनर्मृदुवेगः पुनश्च बलवत्पीठ्यते । तस्यैतेनैिदानैरन्तरायामं निष्केवलं वातजमभिसमीक्ष्य चिकित्सितमुपक्रमेत ॥ स तु कदाचित्सिध्पतीति कृत्वा तस्य चिकित्सितं वक्ष्यामः । एलायुग्भतुरुष्ककुष्ठफलिनीमांसीजलध्यामकी: स्पृक्ावीरकवोचपत्रतगरेः स्थौणेयजातीरसाः । थुक्तिव्र्याप्ननखामराह्वमगरु: श्रीवासकं कुङ्कर्म चण्डागुग्गुलुदेवपूएखपुराः पुन्नागनागाहृपः ॥ एलादिको वातकफी विषं च विनियच्छति । वणंप्रसाद्नः कण्डूपिटिकाकोठनाशनः । इत्येलादिगणः । । ततः शौभाञ्जनकमूलैः सर्वेगन्धैः सहिङ्गुपबघृतैप्लेपयेत्, करकर्णगुंदनाभिमस्तककटनियोणानि सर्वेच्छिद्राणि बहुना, बहुशः सर्वे वाsपि शारीरम् । ततः पुनर्नवाग्रिमन्थयूथकातर्कारीवरुणकमधुशियुरोहिषहिंस्रातिलचूर्णान्युरुबूकसारिवांशुमतीपृश्निपर्णीबृहतीद्वपवरुणकॅतिन्दुकभद्रोदुम्बरीवृक्षादनीः क्वाथयित्वा कम्बलमतिच्छन्नशरीरस्य परिषेकं बहुशो विदध्यात् । ततः पञ्चमूलाभ्यां वसुकवासरपिप्पलीमूलहस्तपिप्पलीकपित्थदेवदारुयवर्वचाशृङ्गवेरगोक्षुरकसारिवाचित्रकान्समसलिले दुग्धे विपाचयेत् । ओवापं चात्र दद्यात् । बिल्व(घूतशालिपिष्टान्युपर्सहृत्य परिस्राव्य विधिवत्पाचयेत् । ततः शणमूलाढकीमधुशियूणां बीजानि ) कपासास्थीनि तिलपवातसीमाषसर्षपदेवदारुष्ट

  • धनुराकारचिह्वान्तर्गतः पाठः कपुस्तके नास्ति ।

१ ख. "भिश्वायो° ॥ ९ क. °स्तदव? ॥ ३ क. ध्यापयति ॥ ४ क. °रीरो ग्री" । ९ क. विषयं च नि° । १ क. "गुदानाभिमस्तकनि° । ७ क. ख. "कदिप्टूक° । ८ ख, “वसाशृ° । ९ क. आदाय ।