पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/86

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० स्कन्दाध्यायः ] हस्त्यायुर्वेदः । ও৭ कर्तव्या नृपशार्दूल पालकाप्यमतानुग ॥ महारोगो यतश्चायं पतनाश्च महद्भयम् ॥ १६ ॥ उभयत्र महत्त्वाश्च महापाकलसंज्ञितः ॥ सुरेशापाद्गजेन्द्राणामन्तःस्वेदितुम्ोहेितुम्(?) ॥ १७ ॥ न वोष्मलक्षणस्तेषां दृन्तिर्नt ज्ञायते ज्वरः ॥ तेनोष्मलक्षणस्तेषां ज्वरः समनुकीर्तितः ॥ ३८ ॥ ७४६ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने ज्वरहेतुविनिश्चयो नामाध्यायो *दशामः ( नवमः ) ॥ ९ ॥ अथ दशमाध्यायः ।। अथातः स्कन्दाध्यापं व्याख्यास्यामः ॥ अड्राधिपतिः पालकाप्यमागतमभिवाद्य प्राञ्जलिरुत्थायोवाच रोमपादः– “स्कन्दा,नाम ये व्याधयस्ते किमात्मानः कति कथं वा संभवन्ति कथं वा साध्याः स्युः इति ॥ 畿 स एवमुक्त उवाच पालकाप्य:-स्कन्दा नामावस्कन्दनाज्जीवितस्य । शोषर्ण स्कन्दनमित्यनर्थान्तरम्। तस्मात्स्कन्दा इत्युच्यन्ते । शरीरापेतनाचापतनकाः । ध्रुद्धात्संजायते वातात्संपित्ताच कफाच वातेः सेहिताश्चयः स्कन्दा भवन्ति । तेऽन्तर्ायाम-बहुिरायाम-ब्याविद्धस्कन्दा इति त्रणः । तेषामेकः कृच्छ्रसाध्योऽन्तरायामः। बहिरायाम-व्याविद्धस्कन्दौ द्वावसाध्यौ॥ तत्रान्तरायामस्योत्पॅर्ति निदानं चिकित्सितं च वक्ष्यामः । स तिक्तकटुकषायरसोपयोगात्, व्यायामव्यवायात्, अत्यध्वगमनाच्च विषयविरुद्धकक्षाशनात्, अध्यशनादपि च' विपर्यासान्मनसधोपतापात्, यवसानो च विपन्नगिरिजथुष्काणामुपयोगात्, वधबन्धाभ्याम्, मिथ्याभिघातात्यतिह+ यद्यपि पुस्तकत्रये ‘दशमः' इत्येव पाठ उपलभ्यते, तथाऽपि ‘नवमः' इत्येव युक्तम्, अस्याध्यायस्य प्राकलरूपज्वरोहतृविनिश्चयत्वात्, पाकलाध्याय-स्कन्दाध्याययीमेध्येऽस्य पृथक्संग्रहाध्यायेऽपरिगणितत्वाच्च । यद्वाऽग्रे खेद-शान्तिरक्षाध्याययोवित्राध्यायसंख्याङ्कभाव एवं । अत्रोल्लेखस्तु प्राञ्जेन कृत इति प्रतिभाति । १ क. °रसाया गजे° । २ क. °मादिवाम् ॥ ३७ ॥ ३ क. चेोष्मा ल° l. ४ क. "त्स्कन्द इत्युच्यते ।। ९ ख. °पतानाच्चापतान” । ६ ख. सहितास्रयः ॥ ७ ख. °त्पत्तिनि° ।