पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/85

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\s8 पालकाप्यमुनिविरधितो– [ १ महारोगस्थाने इत्येष पक्कले हेतुः पुण्डरीके प्रवक्ष्यते ॥ मारुतः कुपितः पितं कोपपेन्मनुजाधिप ॥ २२ ॥ पित्तं च रक्तसहितं त्वग्दूषपति दन्तिनाम् ॥ तस्माद्वाताधिकिश्चायं त्वचि कोपेन लक्ष्यते ॥ २३ ॥ मारुत: कुपितो देहे'कारणै: पूर्वकीतैिते: ॥ रक्तं मांसं च मेदोऽस्थि मज्जां ध्रुक्रं च न्तिनाम् ॥ २४ ॥ यस्मात्क्रमात्क्षपयति तेनेष क्षीयते ३ानॆ: ॥ श्रमाभिभूतो योऽत्यर्थं पेशलं न लभेत चेत् ॥ २५ ॥ समानः कुपितस्तस्य प्राणापानौ प्रदूषयेत् । व्यानोदानी च संदूष्प कुर्यात्कुकुटपाकलम् ॥ २६ ॥ इारीराणां च भूतानां विपर्यासस्ततो भवेत् ॥ विपर्यस्तेषु भूतेषु भवेदूतोपसृष्टवान् ॥ २७ ॥ तस्माद्धूतोपघ्रष्ठोऽयं दुष्टः कुकुटपाकल: ॥ स्प(स्पृ)ष्टस्य दारुणैः पाशैर्नागस्य मनुजाधिप ॥ २८ ॥ पीडैयमानः(नं)शानैः पाशैर्व्रतपित्तं च कुप्यति ॥ तेनाऽऽदौ दैविको भूत्वा मश्वाद्दोषेण लिप्यते ॥ २९ ॥ आदानं चैवमेवास्य दोषाणां संप्रकीर्तितम् । पित्तादानैर्गजे पित्तं वृद्धमग्निं 'विवर्धयेत् ॥ ३० ॥ तीक्ष्णज्योतिः स भवति सरदत्वं च गच्छति ॥ ततः श्रृंषिरमांसत्वाद्वायुनांगस्य कुप्यति ॥ ३१ ॥ श्लेष्माणं कोपयेत्पश्वाद्विकरैिः श्लेष्मिकैस्ततः ॥ वातेन संचितः श्लेष्मा बृठरं कुरुते गजम् ॥ ३९ ।। स यदा बठरो नागः सहसा कर्म कार्यते । समानः कुपितः प्राणः पेश्वाहूषपते कफम् ॥ ३१ ॥ । क्रियते हेतुनाऽनेन कृशत्वेन प्रतिक्रिया ॥ मारुतः कफमादाय हृदयं सँसृतो यतः ॥ ३४ ॥ करोति महती पीडां तेनायं पाकलो महान् ॥ वातोऽत्र कारणं यस्मात्तेन वातप्रतिक्रिपा ॥ ३५ ॥ १ ख. "वीतं पि° । २ क. विवृद्धयेत् ॥ ३ ख. संभवति। ४ ग. शुचिर° । १.क. संश्रितो । g