पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/84

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकाङ्गहसंस्तुि पाकस्रे मुनिसत्तम ॥ दृश्यते भूतसंहृष्ठो विोषतश्च न दृश्पते ॥ ८ ॥ बैठरत्वेन (?)संयुक्तः कथं तीक्ष्णोर्दैरानलः ॥ सारबन्धोपलक्षश्च मघुवः पाकुलो भवेत् ॥ ९ ॥ महापाकलसंज्ञश्व छेष्मणोपचयाद्भवेत् ॥ न चाssदी क्रियते कस्मात्प्रतीकारः कफस्य वै ॥ १० ॥ मह्त्त्वं चैव यत्तस्य तन्मे शंसितुमर्हसि ॥ एतान्सपरिहारान्मे सनिरुक्तान्ससंभवान् ॥ ११ ॥ तत्त्वेन निखिलान्प्रश्नान्गूढार्थान्वनुमर्हसि ॥ एवं पृष्टोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ १२ ॥ शृणु राजन्नवहितो यन्मां पृच्छसि संशयम् । नाभेरुपरि पित्तस्य स्थानं हृदयमाश्रितम् ।। ११ ।। नाभेः पश्चिमभागे तु स्थानं वायोर्निगद्यते । मोक्तान्यामाशय: ऐंवीण्युरः कण्ठः शिरस्तथा ॥ १४ ॥ स्थानान्येतानि राजेन्द्र श्लेष्मणो विद्धि दन्तिनाम् ॥ तेन शुद्धाभिभूतस्य स्थलनात्पित्तं तु विच्युतम् ॥ १५ ॥ श्लेष्मणा पश्विमं भागं नीयते सह वायुना ॥ ततः श्लेष्मानिली तत्र शीतलं कुरुतो गजम् ॥ १६ ।। प्राग्भागे चोष्णताऽप्यस्य सा तु पित्तस्य वीर्यतः ॥ कदाचिदेङ्गमत्यङ्गं यदा गच्छति मारुतः ॥ १७ ॥ • तेन कालेन राजेन्द्र युज्यते तस्य भेषजम् ॥ & तेन सिध्यति बालोऽयं कूटे हेतुः मॅवक्ष्यते ॥ १८ ॥ कूटे निदानं वातस्तु सर्वदेहाद्विमुच्यते ॥ सहसा हृद्यं गच्छेद्धृद्गतश्चापि पातयेत् ॥ १९ ॥ हृदयग्रहणादाश्रु कूटस्तेन न सिध्यति ॥ व्यानो वायुः प्रकुपितो ह्यपानसहितो नृप ॥ २० ॥ पित्तमाक्षिप्य जनयेत्पक्लं कोपमाश्रितम् । गुरुस्थानोपरोधाच्च रौद्रकर्मा भवेद्रजः ॥ २१ ॥ १ ग. °संदुष्टो । २ ग. ववरत्वेन । ३ क. "दनानिलः ॥ ४ क. ग. पञ्च फेरः ।। ९ क. वार्यत ।। ६ क. “द्ङ्गं प्र” । ७ कि. प्रचक्षते । % o