पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/82

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*A د “ به تبټنقی . 事 l ७१ डेनांssलेोड्य मण्डलानॆि ध्रेक्षपेत् । उरुबुकेङ्कीककूर्दाकरश्नद्वयशिरीषाणां बीजैः कल्कपिँधैस्तैर्ल विपाच्य प्रसन्नपा सह संयोज्य मण्डलानि ब्रक्षपेत् । शालीन षष्ठिकानामोदंत्रं मयूरक्रौञ्चहँसबलाकानां वाऽन्यतमस्य रसेन भोजयेत् ॥ तन्ने क्षेोक:- * अभ्यङ्गेर्नृपवर सेचनैः-प्रदेहैः पानैश्च मशममुपैति पुण्डरीकः ॥ वैद्येन प्रथितगुणेन साध्यमानो दीप्ताग्निः सलिलघटैरिवावसिक्तः॥ इति पुण्डरीकपाकलः (लहेतुलक्षणचिकित्सितानि) ॥ अथातो महापाकलचिकित्सितं व्याख्यास्यामः, इति ह स्माऽsह भगवान्पालकाप्य: ॥ अथ यदा वारणो नवान्नस्निग्धमधुरघनगुरुशिशिरगुडदधिर्तिलपललजलचराननूपमांसरसतृणकवलकुवलपल्लवाहारोऽत्यर्थ सृखितत्वादव्यायामशीलः सहसा प्रुवजलवितरणानि वेिनर्मैनस्थानानि कार्यते । तस्य वायुः मकुपितः कफमादाय हृदयं संपीड्य तिष्ठन्पार्श्वयोः कृच्छ्रां वेदनां जनयति । स तया स्वनति जलद इव गम्भीरम्, अतिसार्यते श्लेष्मवत् । असहमानश्च तां रुजं मद्भिपादप इवोन्मूलितः पतति, हठेन पुनश्चोत्तिष्ठति, तटादीन्प्रतिहन्ति, निष्पिनष्टि च करं भूमौ, हृदयपीडितश्व । तं वातकफात्मकं महापाकलं विद्धि । हृदयग्रहणान्महापतनान्महापाकलमित्याहुः । भैषज्यविधिरस्य शमीतिन्दुक्याढकीबिल्वशृङ्गाटकैश्व मत्स्यरसं साधुद्धिं भोजनाय पानाय चास्मै दद्यात्, ततो नश्यतः कफपवनौ । पयश्चैकान्तरमेभिरेवोषधैः शृतं पाययेत् । अनुलोमो भवति तेनास्य वायुरुद्धतः । सिद्धं चास्मै दभ्रा सहरिद्रकमोदनं घृतम्निग्धं सलूवणं भेोजनाय दद्यात् । तालपत्रों गोस्तनिकं नागबलां गवेधुकां च क्षुण्णां मधुमिश्रान्कवलान्दद्यात् । मधुलाजाश्च भोजनम् । तरुणाक्षिकवार्ताकीनक्तमालफलानि च क्षुण्णा(नि सझौद्राणि भोजयेत् । तेनास्य कफपवनौ नश्यतो युगपत् । जम्बूशल्लक्योर्चा किसलयानि च क्षोदयित्वा मधुमिश्राणि भोजनाय दद्यात् । हरिद्राकुशमूललथुनबडङ्गेन्द्रपबक्कुष्ठानि शोदपित्बा) मधुमश्राणि भोजयेत् । सपत्रांश्च % धनुराकारचिह्वान्तर्गतपाठः कपुस्तके नाति । १ क. सेचनप्रमेहैः ।। २ क. °रितीव सिक्तः । ३ क. °तिलापललजलजलच°। ४ क. °मस्था° । ९ क. °भिरिवौ” । ६ क. भोजनं ।