पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/81

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ఆర్థి पालकाम्यमुनिविरचितो- [ १ महारोगस्थाने ।। इह खलु भो नवमः पुण्डरीको नाम पाकलः संभवति क्षिकदुकषाप्क्षारविक्तलवणतीक्ष्णोष्णाम्ललघुविषमभोजनात्तस्य मारुतः कुपितो रक्तं पित्तं च शरीरे समन्ताद्विक्षिपति । ततोऽस्य लिङ्ानि दृर्शयति- - कुचरणजघनोदरोरुपृष्ठपार्चाण्डकोशमुखशिरोग्रीवाङ्कलिलाङ्गलेषु यन्न वा। तत्र देशेष्वांसतहतिनीलपीतरकारुणानामन्यतमवर्णान कृष्णपर्यन्तानि मण्डलानि प्रादुर्भवन्ति भूशवेदनानि सोष्माण्यग्निदग्धानीव विसर्पीणि पुण्डरीकपनमतिमानि पतः, तत एष पुण्डरीकपाकली विसर्पः । तेनोपसृष्ठो वारणः कर्दमेन पांशुभिर्वा विकिरति मण्डलानि बहुश उष्णद्वेषी संमीलितनयनः कूजति निःश्वसिति दृझमानः । तस्य पुँर्व पवनमेवोपशमयेत्, प्रवर्तकत्वादोषणाम् । पित्तमप्याथुगतित्वातीक्ष्णस्वाश्च । तस्यावगाहावसेकपानानि `निवर्तयेत् । प्राणधारणामात्रं सुरूोदृकमल्पाल्पं देयम् । सर्पिषेवाभ्यङ्गो घृतमण्डेन वा बहुशाः प्रशस्तः । परिषेकश्वास्य मुरया कार्यः । अथवाsतसीकपीसीशतपुष्पोरुबूकाटरूषकतकारीसुरसाकरवीरभङ्गनिष्क्काथेनाभ्यज्य परिषेचयेत् । अथवा मुमनामुरसातकार्यहिंस्रेासारङ्गेष्टादीर्घवृन्तार्कपत्रभङ्गनिष्क्काथेन स्वभ्यक्तशरीरं परिषेचयेत्। अथवाssढक्याटझैषकारलुपाटलीकर्पासीकरवीरोरुबूकपुनर्नवास्फूर्जार्कपत्रभङ्गानिष्काथेनाभ्यज्य परिषेचयेत् । अभ्यङ्गपरिषेकैश्छर्वि प्रसाद्य ततः कुटकबीजखदिरनिम्बत्वचः क्षोदयित्वा गोमूत्रे त्रिरात्रपर्युषितांनुभयकालं त्रींस्त्रीन्कविलान्पिचनिर्हेरणार्थम् , (*अथवाऽ३मन्तकवचारग्वधधन्वनेस्तेनैव विधिना भोजयेत्पितनिर्हरणार्थम् , अथवा-अश्मन्तकार्जुनबिल्वत्वचः संक्षुद्य गोमूत्रे त्रिरात्रपर्युषिताः, अथवा-चारुककुभवरुणककदम्बसर्जभल्लातकानां त्वचस्तेनेव विधिना भोजपेपित्तनिर्हरणार्थम्। एतेनैव कल्पेनू चन्दनलकुचसोमवल्कधवारग्वधत्वचस्तेनैव विधिना भोजपेपित्तनिर्हरणार्थम्।)एवमेवाssरग्वधदन्तीचारुकुम्श्रीकत्वचः क्षोदयित्वा गोमूत्रे रात्रिपर्युषिता'भुक्त्वा वारणः पित्तं निस्हति केतकीसुरसाकुठेरकेन्दीवरपत्रैः सह कृष्णीतलान्पयसा पिष्ट्रा कल्केन मॅण्डलानि ब्रक्षपेहुजापहरणांर्थमूं । वर्णप्रसादनार्थ च तरुणोदुम्बरतगरकृष्णतिलान्क्षीरेण पिष्टा तैर्घतसंयुक्तै: प्रलेप्रपेत् । मांसीकाकमार्चोपद्मकमन्जिष्ठाकल्कं सलि 季 * धनुराकारचिह्नान्तर्गतपाठः खपुस्तके नास्ति । • १ क. देहेष्व° २ क. सोष्मणोग्नि° ३ क. विसर्पिणि । ४ क. पूर्वमे° । ग. सर्वप' । १ क. निवर्तयते । ६ क. ‘स्राशार्कष्टा° । ७ क. ‘रूषार? ॥ ८ क. °स्फूर्जाप° । ९ क. °ता उभ° । १० क. मण्डलेन । ११ क. °म् । सर्वप्र°।