पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/79

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६á पालकाप्यमुनिविरचितो– [ १महारोगस्थाने वरुणं प्रतिपाद्येवं क्रियाः कुर्वन्यथाविधि । । मोक्षयेत्कुशलो वैद्यो वारणं वरुणग्रहात् ॥ संजातबलमांसं तमेकाङ्गार्दितपाकलात् । राज्ञः संदर्शयेद्वेद्यश्चन्द्रं मुक्तमिव ग्रहात् । (इति) एकाङ्गग्रहः ( इहेतुलक्षणचिकित्सितानि ) ।। अथातः ममुप्तपाकलचिकित्सितं व्याख्यास्याम:-इति ह स्माऽऽह भगवान्पालकाप्य: ॥ अथ यदा वारणस्य क्षारलवणकटुतिक्तकषायरुक्षाहाराद्वायुः प्रकुपितः कफपित्तौ युगपद्यापादयति । ततोऽस्य दीप्ताग्नेरुदराग्निरतीव भक्ष्यभोज्यपेयलेह्याद्यैराहारैर्दत्तैर्न तृप्यति, भृशमश्नाति, स्वयं च भोजनाभिनन्दी भवति, तृणमप्यत्यर्थेमति । ततोऽस्य मांसमुपचीयते, श्लेष्मा मेदश्च वर्धते । तत्र तन्द्रानिद्राकृमालस्यान्यस्य जायन्ते । स च शिथिलबलो विपुलतरमांसमेदस्वात्कृच्छेण गच्छति । स्वल्पमपि च शीतं बहु वेत्ति, सुखायते चोष्णमत्पथैम् । मेलिङ्गानि दर्शयति, न च माद्यति । विष्टब्धचक्षुः स्वप्नशीलः शय्याभिकामो गम्भीरवेदी। इत्येतैर्लिङ्गैरुपपन्नं दृष्ट्वा प्रमुप्तपाकलोपसृष्टं वारणं विन्द्या(द्या)त् । 鲁 तस्य साधनमुपदेक्ष्याम:-का३र्पमस्य विधीयते, न स्थौख्यम् । यवान्नं कोद्रवानं चास्मै भोजनं दद्यात् । कुटजपिचुमन्दैपिण्डांस्त्वग्भिः समुद्रान्साधयित्वा खदिरसारनिष्काथेन सह श्वाविन्मसरसेन भोजनमस्मै दह्यात् । वेणुयेतसपत्राणां पत्रभङ्गांश्च भोजयेत् । तस्मिन्परिणते व माहिषरसमनुपानं दद्यात् । ततो भद्रदारुवचाभयाकृष्णकन्दाशृगालिकानक्तमालत्वग्हरीतकीमधुरसातिक्तरसो(सा)भिः संचूर्णिताभिरप्सवान्कृत्वा मैधुसेयुतं मासस्थितं पाययेद्विरदम् । करवीरोरुबूककर्णिकारं बृहत्यी च तिलपिष्टं च सहोत्क्काथ्य नाडीस्वेदं कुर्यात् । निम्बकुटजखदिरत्वंचं मधुसंयुक्त (क्तां) भोजयेत् । सलुद्रोणं चैनमुदमन्थं मधुसंयुतं पापयेतं । लगुडेरहनि स्वभ्यक्तस्याधोङ्गं मर्दयेत् । मृदिताङ्गस्य चाभ्यंङ्गमनु प्रतिशय्यां वातातपसेवां च यथायोगं योजयेत् ॥पाठाचन्दनहरिद्राद्वयभद्रदारुमहापञ्चमूलै: सह माषान्विपाच्य सप्तपर्णत्वचा सह संक्षुद्य विधिवत्कारयेत् । किण्वोदुम्बरककुमधर्वानम्बाम्राजकर्णानां निष्क्वाथे मूण्डोदकं स्यात् । वचारोप्नप्रियङ्गुलामञ्जकोशीरहर्रातर्काथुण्ठीभल्लातकमरिच १क. मन्दलिङ्गानि । ९ क. “न्दत्वग्भिण्डां” । ६ क. मधुरसंयुतं । ४ ग. 'तू१ तिल” । १ ग. “कीनिर्गुण्डीभ° ।