पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/78

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वॅट्स: ধও * : ’স্ব - : יה o

  • ] * ?”, ۹ م به +

हतवासास्तत्र यथोक्तमुपहृत्यानॆि मागुत्तराग्रैर्दुर्भईस्तिनीसमीपे स्थण्डिलं परिस्तीर्येौढुम्बरशाखाभिः कुसुममालाभिश्च परिवार्य तत्रौढुम्बरीभिः समिद्भिर्वह्निं प्रज्वाल्य सौवर्णस्वस्तिकादिभिरर्चपित्वा गोधिमधुघृतेतिलैर्व्ररुणाय हुत्व। मसबां मैरेयं सीधुमुपहृत्य बलेि ब्राह्मणान्स्वस्ति वाचयित्वा बैद्यः माङ्मुखो रात्रौ मन्त्रेणानेन जुहुयात्-'नग्येऽस्तु वरुणदेवाय सह नदीभिः स्वाहा । नृमोऽस्तु पाशेभ्यो नागेभ्यो ग्रहेभ्यः स्वाहा । स्वस्त्यस्तु ते हस्तिने स्वाहा।' हुत्वा ब्राह्मणान्स्वस्ति वाच्य हस्तितीर्थे बलिं वरुणायोपहरेत् । सीधुं मैरेयं । प्रसत्रेां मुरामुद्धृत्य बाळं रात्रौ कृताञ्जलिर्वैद्यः मपतो हस्तितीर्थाभिमुखो मृन्न। मिमं ब्रूपात् इन्द्रेण दत्तां पृथिवीं राजा पाति स्वकर्मणा । तर्मेिन्द्रं पार्थिवं देवा गोपायन्ति सवाहनम् । येनैष धर्षितो हस्ती तं क्रुद्धः पृथिवीपतिः । शैक्तो निर्विषयं कर्तुमिन्द्रदत्तो न संशयः ॥ मुक्ते ग्रहेण मातङ्गे पूजां राजा करिष्यति । तस्मान्मुञ्चतु मातङ्गं मा हिंसीष्ट (स्त्वं) नमोऽस्तु ते । रक्षोभिस्तु ग्रहीतानां दृदाति पिशितौदनम् । । गन्धर्वेकिंनरेभ्यस्तु गीतवादित्रनिःस्वनम् ॥ नागेभ्योऽपि बृपो दद्याद्दधि कुल्माषमोदनम् । इति त्रिरुक्त्वा' भूयश्चिकित्सितुमुपक्रमेत् । कालकन्दाविदारीकुंम्भीकानि तिलपिष्टं च सहोत्क्काथ्प नाडीस्वेदं कुर्यात् । अथवा नीलोत्पलकुमुदशृङ्गाटककसेरुकशालूकशेवालनलिनकुबलयानैि निष्काथ्य नाडीस्वेषं कुर्यात् । उदक्येी हुत्पलकन्दैश्च घृतेन संछज्य धूपयेच्छ्रो(त्स्रो)तोभ्यः। अथवा मत्स्यकच्छपकुकुटेः सघृतैर्यवहिङ्गुभिर्धपयेत् । जलचराणां च सत्त्वानां शिश्वमारादीनां रसेन भोजयेत् । अथवाऽजगरमकरचार्मराजीरसेन भोजयेत् । जलवराणां च पक्षिणां यथालाभं रसेन भोजयेत्। अयोगुडैरुष्णमम्भः पापयेत् । आब्प्रापूिममोक्षाश्च बेळुन्लङ्घनम्सारणचङ्क्रमणानि शनैः शनैः कारयेत् । नृढ़ीं चैनं न गमयेदिति ॥ " इति त्रिरुक्त्वाऽसेो भूय इति पाठः कदाचिद्भवेत् । . १ क. "ज्ञां सुरा° । २ क. °मिन्द्रपा” । ३ क. शक्रो । ४ क. "कुम्भिकानिल°। ९ क. “क्याद्युत्प° । १ क. "नं निग” ।