पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/77

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लकाप्यमनिरिचेितो– [ १ महारोगस्थनेय एनं साधयेद्वैद्यः केष्ठं कुकुटेपाकलम् । पूजयेत्तं सदा राजा ब्रह्माणमिव वासवः । इति कुकुटपाकलः ( लहेतुलक्षणचिकित्सितानि ) ॥ _ अथात एकाङ्गग्रहपाकलचिकित्सितं व्याख्यास्यामः, ति ह स्माsऽह भगवान्पालकाप्यः ॥ & - इह खलु भो वरुणग्रहो नाम दैवाद्रवति दोषादित्येके। तस्य दैवादुत्पन्नस्य तावत्कारणं ब्रूमः । अथ यदा नगनदीनदसरस्तडागपल्वलादीनां तीर्थेष्वंशिवेष्वज्ञातनामकर्ममर्मस्वदृष्टपूर्वेषूदकेषु हस्तिनं वरुणानुचरसेवितेष्वकृतनदीयज्ञेषु नैागबन्धनेपु पापयन्त्यवगाहयन्ति वा हस्तिजीविनः प्रमादान्योहादज्ञानाद्वा, तदा वरुणस्तेनाभिभूयते । अथ वा देवतायतनपाखण्ड्यावसथाश्रमभञ्जनावमर्दनाच्छून्यागारचतुष्पथमहानदीसंकटनिर्झरनिकुन्नेषु मुदारुणेषु ( *:महापथनगरसंगमपथेषूग्रदारुणेषु ) तिथिनक्षत्रेषु इमशानपरिवांसाद्भवति । अथवा मन्त्रयोगादुग्रसिद्धचारणमातङ्कशाकिनीन्द्रजालिकशबरबर्बरादिभिरेवंविधैरन्यैश्व मायाविभिरुपहारार्थ गृह्नतस्तथा भवति । भवति च भूतपिशाचयक्षराक्षसनिरीषणात् । तस्यैवं दैवादुत्पन्नस्य निदानमुपवक्ष्यामः हस्तगात्राणामन्यतममङ्गं न शक्नोति संकोचयितुमुत्क्षेप्तुमासितुं परिक्रु(क्र)ष्टुं वा बद्ध इव भवति, निःश्वसिति (*भ्रमति परिणमति ) संकुचति नदति ध्यायति पर्यश्रुनयना, तस्पैकाङ्गग्रहणादेकाङ्गग्रहणपाकल इत्याख्यातः । तस्य स्थले जले वा निषण्णस्य निवृत्ते विकिसितम् । अथापिँ यन्तारमिति विचिन्तयन्धावति स्थलाजलाद्वा। यदा र्स कमलकुमुदकुवलपतामरसकल्हारोत्प(%लानामन्पेषां वा ज)लजातानां कुसुमानां समानगन्धः, तदाऽप्यस्य निवेत्ता मतिक्रिपा । प्रकृतिस्थगन्धस्यापि सतो यदि (*भवति ) इतिालहिङ्गुडमनःशिलानामन्यतमेन सवर्णता, तदाऽप्यस्य निवृत्तः प्रतीकारः । अविवेर्णस्यापि विगन्धस्प प्रभावतः .करगात्रापरौदीनां व्यापाराणां पक्षस्तनस्तब्धस्यापि सतोsङ्गस्य मतीक्ारं वक्ष्यामः स्वस्तिकापूपर्सयावपूपोल्लापिकापरमान्नगन्धधूपसंयुक्तानि स्थलजलजानि कुसुमान्यादृत्य सौवर्णान्स्वस्तिकांश्चोपइत्य कन्याः संतोषयित्वा कृतमङ्गला अहँते वाससी परिहिता नद्या बलिमुपहरेत्सतूर्यघोषैः । वैद्यश्चाप्युपवासं (स) प्रयतोऽ翰 { *> o 米 धनुराकारचिइचतुष्टयान्तर्गतपाठः कपुस्तके नास्ति ॥ १ कैं. "प्वविशेष्व° । २ क. नागबन्धेषु। ३ क. *वासवद्भ° । ४ ख. *पेि यातार° । ९ क. °वृत्तप्र” । ६ क. °राव्या° । ७ ख. °हतवा° ।