पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/75

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ पलकाप्यमुनिविरचितो- [ १ महारोगस्थाने ह्रयेोः सर्वेषां वा यथोपपत्पा, अजस्य सर्वश्वेतस्य सर्वलोहितवर्णस्य वा। पिङ्गलस्य थुनस्तरशोर्वा रोहितकृष्णमत्स्पयोर्वा हृदयेन सधृतेन धूपयेत् । मूषकैस्प क्षारकायस्य वी लावककाकयोर्वा मेदसा नेत्रयोरक्षनं धूपनं च कुर्यात् । , तत्र श्लोका: दुश्चिकित्स्यतमो ह्येष पकिलः पाणनाशनः । मृदुग्रहः समाख्यातो राजयक्ष्मा छदारुणः ॥ मृदु पूर्वे ग्रहीत्वेष क्रमाद्भवति दारुणः । यस्मात्क्षपयति प्राणांस्तस्मादेष मृदुग्रहः ॥ जीवेत्स चतुरो मासान्षडष्ठौ वाऽपि जीवति । जीवेत्संवत्सरं वाऽपि न च रोगात्प्रमुच्यते ॥ शान्तिस्वस्त्ययनैर्धूपैरभ्यङ्गैः पानभोजनैः । नस्यपध्मापनैः स्वेदै: स्रुषयुक्तेस्तु साध्यते ॥ य ऎतं साधयेद्वेद्यः पाकलं तु मृदुग्रहम् । स भिषग्दानपूजाभिः पूज्यस्तु सततं नृपैः ॥ इति मृदुग्रहः (हपाकलहेतुलक्षणचिकित्सितानि ) । अथातः कुकुटपाकलचिकित्सितं व्याख्यास्यामः--इति ह स्माऽऽह भगवान्पालकाप्य: । स यदा.वारणः पुंरममर्दनादिभिः कर्मभिरतियोगेन पीडितोsतिमात्रं वातप्रकोपकरमांहारमलवणमस्नेहमतिक्लान्तो भोज्यते हन्यते बध्यते वा गाढं तस्य व्यायामादतिमात्रमभिरुक्षकटुकषायाहारस्य वातः प्रकुपितोऽत्यर्थमेतानि लिङ्गानि दर्शयति-- 輸 © मवेपते महृष्यति एतति परिवर्ततेऽश्ववत्, नति ताडयते ध्यायति हिारसा भूमितलमाहन्ति, कूजुति निःश्वसिति, संरक्तनपनः मेक्षते, अष्ठीलिकाम्पां भ्ररणितलमाहन्ति, ललाटेन वा, "तिष्ठते, कुण्डलीकरोत्यात्मानं समन्तात्परेिकर्षति, व्याददाति मुहुर्मुहुर्मुखम्, अतिसार्यते, मत्त इव भवति भूतोपस्रष्ट इव ' स्थेयाख्यायां प्रकाशने वा तड् । १ क. “कस्याक्षा° । ९ क. वा वाचक” । ९ क. पालकः । ४ क. एनं । १' क. पुरः प्र° ॥ ६ क. ध्यापयति । ७ ख. "टेनावतिष्ठ° । ८.ख, अतिसीयेते ।