पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/74

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ पा o - †: ) ! * * "...o. ; : ६* यस्यमॊक्ष्णं वमथुम्, यवसकवलकुवलपल्लवं च नाभिनन्दति, न मृदुग्रहाभिमूतः स्वपिति, ध्यायति गुरुमक्षिक: । गात्राणि च निरस्यति विश्म इव दुर्मना। विकर्षति पूर्वकायम्, कृशश्व हारिद्रवर्ण इव दृश्यते । कथंचित्कवलमेकं द्वौ वा । ग्रसते परं त्रीन्, ग्रसित्वा श्लेष्मणा रक्तेन वा सह निरस्यते । शनैः शनैः क्षीयत इति मृदुग्रहः। तं राजयक्ष्मेत्याहुः । केचिट्टहीतमात्रमेवोपक्रमेत, उपेक्षितो हेि न इाक्यश्चिकित्सितुमिति । काश्मर्यप्रियङ्गुगोमेदृकीच संक्षुद्य शीतेन वारिणा संयोज्य परिस्राव्यं द्रोणमात्रं कषायं यावद्वाँ साधु मन्यते, तावत्तन्मघुसंयुक्तं पाययेत् । वमथुपशामनार्थ सोभाञ्जनकाजशृङ्गीबिल्बानि संक्षुद्य मधुना संयोज्य भोजपेत् । वमथुप्रशमनार्थ कर्णिकारत्वक्शल्लकीबीजमृणालिकातालीसपत्रप्रियङ्गविदारीकन्दूहरीतकीबर्बरेतृणानि संक्षुद्य मधुना संयोज्य भोजयेत् । वमथुनॆाशानो भूयश्चैष गणः-कर्णिकारादिरर्कक्षारसंयुक्तः समधुर्वमथुमुपहन्ति । अथवा शाङ्ग्रेष्टाबिख्वातिन्दुकीमधुरसानां मूलैः कषायं कृत्वा मधुसंयुक्तं पाययेत्, वमथुमशमनार्थम् । तस्य प्रशान्तवमथोरभ्यञ्जनस्नेहनसेचनस्वेदनर्ब्रहणानि योगतः कुर्यात् । काम्बोजीकसेरुकोशीरनालिकाविशमृद्वीकानां निष्क्काथेन सैर्पिर्मण्डं विपाच्य तेन स्नेहेन विधिवदनुवासनं दद्यात् } यवबदरचूर्णानां मधुसंयुतं द्रोणमात्रं तु भोजयेत् । निस्नुषांस्तु माषान्दध्युदृश्चिद्म्लसिद्धान्सर्पिषा मभूतेन युक्तान्सळवणान्भोजयेत् । वेणुपर्णाशिनमथैनं कृशरां मुम्निग्धसलवणां भोजयेत् । सायं चेनं वाराहेण मांसेन मुस्रिग्धेन मुलवणेन भोजयेत् । अथवा खर्रकरभतुरगशशकछुवंगोरभ्रशूकराणां मांसैर्दधिमस्तुमुरासौवीरकवृतमण्डेषु रसं कृत्वा पायपेत् । एतेषामेव पथोपपत्त्या वेसवारैर्भोजपेत्ससर्पिष्कैः ।। क्ङ्गुपवगोधूमचूर्णानि तिलमाषयोश्व निस्तुषयोः कृत्वा तेर्षा,नव भागान्दशर्म पिप्पलीश्रृङ्गवेरयोभूर्णभागमेतानि विधिवत्पयसि पक्त्वा मधुघृताभ्यां सह भोजयेत् । शृङ्गाटकोशीरशतावरीमूर्वाविशमृणालविदारीकशेरुकाः पयसि समावाप्य दधि जातरसं इत्बा सोीरकघृतमण्डेषु बदरक्षोमिश्रेषु च्छागमृगमांसं साधपित्बा रसं पापयेत । मृांसेन चैनं भोजयेत् । बिल्बतिन्दुकीघोण्टामलकफलानि मिपङ्गुककुभूशोकवल्लीनां त्वक्चूर्णेरार्मुनुयात् । आसवं तं मांसस्थितं जातममाणमॅसापंभीजनादष्टभागं दद्यात् । काचमाचीपत्रफणिजकाश्मन्तकफलचूर्णेश्च नस्पप्रध्मापने कुर्यात् । चशृगालसरनकुलानां मांसोष्मणा स्कंन्धे खेदं कुर्यात् एकस्यू १क. *द्वा सामधु मन्येत । तावत्तन्मध्ये सं° । २ क. °रतुर°। ३ क. ख. °सुनया° । ४ ख. स्कन्धखेदं ।