पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ एालकाप्यमुनेिविरचितो- [१महारोगस्थाने जर्धृभिः सह पयः शृतशीतं चित्रककृल्कसंयुक्तं पाययेद्दामाशप्ररिश्वद्धर्थंथैम् । अथवा गोपगुन्द्रामेषशृङ्गीनिम्बत्वग्गोमतीव्रुद्विडङ्गवित्रकैः पयः साधपित्वा पापितो नागो विशुद्धकोष्ठो भवति । अथवा सूक्ष्मैलासर्षपैफणिजककट्फललशुनविडङ्गमरिचवचापटोलक्षुद्रमत्स्यपिप्पलीकुलत्थकुकुटाण्डादीनां निर्युहँ पादाबशिष्टमवतार्य परिस्राव्य पुनर्महिषमसिवसास्थूलान्ने सह विपाच्य पापयेद्भोजयेच्च वारणम् । भूयश्व शतपत्रविदुलामलकोदुम्बरशमीजम्बुकपित्थपुत्रश्रेण्पश्यन्तकानि संक्षुद्य त्रिरात्रमासवमासुनुयाद्रोमूत्रे । ततश्चर्न पायपेत्पानानि पञ्च पञ्चरात्रम् । लागजकोशीरहरीतकीशतपुष्पपिङ्गरोधमधुककट्। फलानां चूर्णेरासवं कृत्वा विधिवत्सप्तरात्रादूध्र्वमष्टौ पानान्यष्टाहं दद्यात् । ततोऽनुलोममारुतोऽपैहृतपित्तः स्वस्थो वारणो भवति । ततश्चास्य शतावरीस्फूर्जेकफणिजकमेषशृङ्गयाटरुषककोविदार नम्बार्कनीपपटलीकुटजकपित्थशक्रयवपुनर्नवासोमवल्कान्कल्पयित्वा तिलसूर्णन सह निष्क्काथ्य नाडीस्वेर्दै विधिवत्कुयोत् । सपत्रेण चैनं निष्क्ाथेन स्वेदृश्यत् । ततश्चैनं गोधाया रसेन मागधी . किराततिक्तकटुकषाययुक्तेन भोजयेत् । मरिचपिप्पलीचूर्णेन लक्ष्गीकृतेन श्वाविच्छल्यकयोर्करिरसं पापयेत् । भूयश्च तैरेव मांसैर्भोजपेत् । तत्र ठाक: द्विदोषकोपात्खलु पक्कलोऽयं वाताच्च पिताच्च भवेदुदीर्णात् ॥ स्निग्धं च तिक्तं च सदाsस्य कार्यं पानं च भोज्यं च चिकित्सकेन ॥ इति पक्कलपाकल: ( लहेतुलक्षणचिकित्सितानि ) ॥ अथातो मृदुब्रह्वपाकळचिकित्सितं ब्यारूपास्यामः-इति ह स्माssह भगवान्पालकाप्य: । & यदा तु सलु वारणो व्यायाममुष्णेsतिमात्रं कारितो भवति । अतिमुरुभारखिन्नोऽध्वकर्मणि वा योक्राऽधिष्ठितोऽतिमात्रं बलहीनो बातलान्याहार्यते । अथवा क्षीणः पक्षीयमाणधातुर्वा कथंचित्सात्म्यविरोधीनि वा सेवते । सलिलं चातिमात्रं पिबति किछुषं कुष्ठामगन्धं निवातस्थानशय्यासनघुस्त्रं न लभते ज़ागर्ति वा । कथंचित्तस्य वायुर्विमार्गमापन्नो व्यापादयति कफपिते रसादीन्वा र्धौतूनस्य देहे । स तु तन्निमित्तं ठयापश्रेऽन्यतरस्मिन्धातौ प्रकृतौ चापि विपयैस्तायां श्लेष्मोपलिप्नवातधातुः । पित्ते च विमार्गगते पक्षीयते श्वसिति च्छई. १ क.°शृङ्गाभिः । २ क. °पकाञ्जकक° । ३ क. °त्रवदराम° । ४ क. °नेि पञ्चरा°। १ क. "कोलोशी'। ६ ख. °पहत” । ७ क.°क्तकक° । ८ ख. °ते । नाथाज्यते । तापाद्याहतः । अथवा क्षी° ।