पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/72

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ पाकलाघ्यायः ] । ।। इस्लयायुर्वेद्द्रः । ६१ व्यापामन्पदायप्रवातोष्णस्यानशयनपरिसरणचेशरत, तस्य वातपिते प्रकुपिते हृदृश्यमुंपागम्य दृढमुद्बान्तं पकलं नाम पाकलमभिर्नीिर्तयत: ॥ स तेनाssविष्ट आटोपितकरनयनकर्णवालधिर्मुहुर्मुहुः कर्णौ स्फोटयति निश्वसिति विजृम्भते संवीजते सगदे विक्षिपति संरमते गुडुगुडायते, अश्रूणि मुञ्चति कवलाभिनन्दी भवति । तं पुनर्निरस्यति पुनर्भक्षयितुमिच्छति । तं पुनरुत्सृजति (कुध्यति विकूजति) विधुनोति शरीरम्, प्राकारगृहतटवृक्षकपाटकुंड्यवल्मीकस्तम्भादीन्हन्तुमिच्छति, पुरुषपथुहयरथगजयानशकटादीनि च । विशेषतश्च वैद्यमभिक्रुध्यति । पन्नृपरिकर्मभिश्च नियन्तुं शक्यते वाग्दण्डाङ्कुशयन्नुपतोऽंननिभैत्सैनैः । पकल इति कोपः । तेनोपसृष्ट इति पकैलसमेतैर्लुिङ्गैरुपलभ्य प्रक्लपाकलं चिकित्सितुमुपक्रमेत त्वरमाणः ॥ पयः पञ्चमूलैशृतमुपाहृत्य सुखोष्णं बदरमिश्र सलवणं पापयेत् । अथवा वचाबिल्वजशृङ्गीभ्यां बराहवसया सह शृंतं पयः सौवर्चलेन कपालभृ • धेन सह संयोज्य पाययेत् । अथवा मूर्वापिचुमन्दगवाक्षीगिरिकर्णिकायूलानि ब्राह्मीहरीतकीकपित्थेन च संक्षुद्य पयसाऽऽलोड्य सह तिलसूर्णेन पापयेत् । अथवा-सप्तकृत्यो भृष्टान्यष्टौ लवणानि सामुद्रबिडसैन्धवसौवर्चलौद्रिदयवक्षारारामकघटीलवणानि सूक्ष्मचूर्णानि कृत्वा प्रसन्नया सह संयोज्य पायपेत् । आध्मँोतं शोणितमेह्नमतिज्ञातं कृच्छ्रमूत्रिणं चैतेन पोगेन चिकित्सपेत् । दन्त्यामलकगबाक्षिकाकालातृइच्छङ्किनीनीलिकाफलपिप्पलीः संक्षुद्य गोमूत्रे रात्रिपर्युषितं पापयेत् । ततः पीत्वैव सपुरीषे वातपितें निरुहति । विरकं चैनं कालाविदारीमुपागोलोमीकाथेन स्वेदयेत् । नौपचेताकिर्णिहीनलमुरसावंशाकाणां पत्राणि यवकोलकुलत्थनिष्पावाढकीसणमूलकबीज़ानि +दधिनि शिशिरे जले निष्क्काथ्य ससौवर्चलेनाऽऽस्थापनं विधिवद्दद्यात् । अथ वा दृधि लवणमधुमधूकपयस्यामत्स्यवसाभिः शृंताभिरास्थापयेत् । ततः प्रत्यागतास्थापनमपहृतदोषगुप्तमुष्णेनैव बारिणा पानपरिषेकैरुपचरेत् । ततस्तं घृतेनाभ्यंज्य कुकुटान्कदलीकन्वकैः सह मसाध्य पृष्ठं मन्ये च स्वेदयेनागस्य । मुस्तामरिचदेवदारुविडङ्गा+ ‘दधनि' इति तूचितम् । किमुपगन्ारकस्त. ॰निवर्तयतः। ३ क संसरन्तो गुडगु’ ॥ ४ क. ; ; ఖె } { क. रव, °लसृत° । ९ क. ख. स्रुतं । १० क. १ध्मानशोणितं मे१ l ११ क• वेिचित्सयेत् ॥ १३ ग. °णिहिङ्गुल” । १३ क. मृत"ि |