पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० पालकाप्यमुनिविरचितो- [१महारोगस्याने पञ्चमूलं बिल्वफलपत्राणि तरुणान्याम्रातकस्याऽsढक्पाश्च पत्रभङ्गाञ्झतावर्या विदार्याश्च मूलैर्भद्रमुस्ताशाकफलानि च निष्क्वाथ्य तन्न वराहमहिषयोः प्रभूततैलं रसं कृत्वा स्वर्जिकालवणाभ्यां संस्कृतं पाययेत् । तेनैव चैनं भोजयेत्, सद्यः मुंखी भवति । अथ बदरामलकयोर्निष्काथस्य त्रीन्भागान्दभ्रश्वाष्टचतुर्थमम्लस्य तैलभागं पञ्चमं चात्र कृत्वा पिप्पलीमरिचयोश्व कल्केन यूषं विपाच्य व्यक्तलवणीकृतं दद्यात् । भोजयेच्च वारणं व्याधिप्रशमनार्थम् । (*अथवा यवगोधूमतिलकल्कतकॉर्युरुषूकार्कभङ्गैः शाईष्टा(?)कल्कयुक्तैर्जलेनैव नाडीस्वेदं कुर्यात् । पृष्टिपण्र्यंशुमतीफणिजकमेषशृङ्गयुस्तानां निष्काथै रोहितमत्स्यस्य कृष्णमत्स्यस्य च वा रसं पाययेत् । भोजयेचैनं व्याधिप्रशमनार्थ) विधीयते ॥निवातस्थस्य स्वभ्यतं चैनं नाडीस्वेदपिण्डस्वेदैरुपक्रमेत । विषाणिकां चार्कपर्णी त्रिकटुकं चित्रकं प्रियङ्गं च गुग्गुलुनगरफणिजकफलानि च सूक्ष्मसूर्णानि कृत्वा नस्यं प्रधमनं दद्यात्, कर्णिकारोरुबूकाशोकबदरकरवीरखदिरशलुकीनीपासनमुस्तमधुशियुवेणुकपित्थबिल्वपाटलाधातकीवासन्र्ताश्रीपणीौंसुमनासुरसानवमालिकास्फीतापञ्चमूलबलानागबलाद्विपुनर्नवाचूर्णकानां , बृहत्याश्व पत्रभङ्गान्संक्षुद्य द्विहस्तपरिणाहं चतुर्हस्तावगाढमवेटं दृढकूलं खानयित्वा पत्रभङ्गानेतान्प्रक्षिपेदुत्तरोदके । ततोऽग्निवर्णेरयोगुडेरुष्णीकृत्य तदुदकं हस्तिनं तैलेनाभ्यज्य गोण्या मतिच्छाद्य स्वेदयेत् । अथवा हस्तिममाणमवॆठं कारयित्वा पूर्ववदुष्णेनावगाह्य स्वेदयेत् । भूयश्चैनं रोहितमत्स्यमहिषौजहरिणवराहाणामन्यतमस्य रसेन स्रहकल्कलवणयुक्तेन भोजयेत् । सर्वाश्च क्रिया निवातस्थस्य्ाभ्पक्तस्य कुर्यात् ॥ तत्र श्लोक: कष्ठो झेष भ्रंशं व्याधिर्वोरपूमिाणनाशकः॥ उपाचरेद्यथाशास्र यत्नतो बालपाकलम् ॥ . इति बालपाकलहेतुलक्षणचिकित्सतम् । سمم بمسجد معياتي يعملاتهم سمسم-سسه । अथातः पकलपाक्लचिकित्सितं व्याख्यास्याम:-इति ह स्माऽऽह भगवान्पालकाष्पः अथ पदा द्विरदः श्रुक्ताम्लक्षारलवणकटुतिक्तकषायरूक्षाहारप्रसक्तोऽयोग __* धनुराकारमध्यगतपाठः कपुलके नास्ति । १ ख. "वटुं दृ° । २ क. ख. °वटुं का° । ३ क. °षाजाह° ॥ ४ क. अथवा ॥ १ क, ख. शुक्लाम्ल° । ·