पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/70

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ पाकलाध्यायः ] हस्त्यायुर्वेदः । । ५९ तं छरक्षितं रक्षां विहितस्थानइायनस्तैम्भं रक्षोघ्नभोजनगुनमाज्याहुतिबलिकर्मप्रायश्चित्तपुरस्कृतं चिकित्सितमुपक्रमेत । ततो वायुनिग्रहणार्थ यं यं बॉयुशृंह्वाति प्रदेशमनेकपस्य, तं तं तप्तस्नेहादिभिरुपक्रमेत । तत्रायं विशेष:मत्स्यांश्व शकुंलिनो बहून्निःशकलीकृत्य तैलोदकेन विपाच्य बलाकाझिखिरोहितचार्मणां वा सुसंस्कृतेन युक्त रसं वैिपाच्य मांसं सलवणीकृत्प कालकन्दकोलविदारीपिप्पलीमरीचकल्कमिश्न यूषं कारयेत्, तं पाययेदशेषयन्यथानुकूल्यं तम् । भोजनमपि चास्मै मत्स्यमांसरससुसंस्कृतं दापयेत् । तेनापगत• दोषो भवति । स खल्वेष तेनैव कल्पेन बिल्वाग्रिमन्थश्रीपणीविरुणकपाटलीन मूलानि समाहृत्य संछिद्य प्रक्षाल्य वाराहमांसेनैकत्वं कृत्वा सलिले विपाचयेत् । भोजनं चेोपहारयेत् । तेनास्य शाङ्कच्छुध्यति वायुश्च गुदं प्रपद्यते पथावत् । अथवा बदराम्लवेतसमांसपेशीकाश्व दध्यम्लयुक्ताः प्रभूतलवणीकृताः सैलिलेन विपाचयेत् । तस्मिन्नपहृते बिल्वमात्रं पिप्पलींकल्कं सैमावाप्य शीतीकृतं तथैव रसं पायपेत् । द्विपञ्चमूलवरुणकनिष्काथे वराह्मांसमुपसाध्य रसं तं त्रिकटुकविदारीचूर्णमिश्र सतैलं लवणीकृत्य पानभोजनयोर्दद्यात् । तेनास्प करकर्णलाठूलकोष्ठस्कन्धशिरोग्रीवागब्रात्परगतथानिल प्रशान्तियुपगच्छति । कर्णिकारोरुबूकशाककरवीराणां पत्राणि बृहतीं च समूलपत्रस्कन्धां संक्षुद्य तिलपिष्टयुक्तां महास्थाल्यां वा लेौह्यां क्वाथयित्वा विधिवतैलाभ्यक्तस्य नाडीस्वेदं कुर्यात् । ततोऽस्य मूत्रं प्रवर्तयेत्, गात्राणां च मार्दवैमुपजायते, व्याधिश्च नश्यति, अरुक्शरीरश्च भवति । अथवा बिल्वमृरसैरण्डपत्रैश्च सह तिलहूर्णैर्बदराम्लदधिस्थल(त्थ)शूकरमांसैर्नाडीस्वेदं कुर्यात् । एतैरेवौषधैः. सार्धे भांसं संस्कारयेत् । सुसंस्कृतेश्चैनं भोजयेत् ।। रसं चैनं पापयेत् । शाल्योदनं च भोजयेत् । ततः प्राणोऽस्य वर्धते, व्यूाधिर्निवर्तते। भवत्यपि च शीघ्रं स्वस्थी । कृतस्वेदस्यास्य च शीतीकरणं विदृध्यात् ।। ( "उशीरोत्पलपद्मपत्रेर्दृधिमिश्रेः मदेहं कुर्यात् । भूयश्च मरिचपिप्पलीभिर्वृतमण्डं विपाच्य तेन सर्वसेकं विदध्पात्) पयस्याटरुषेकचेतकिणिहीतृवृन्मर्राचानां निर्गुहे. पादावशिष्टे तैलं विपाच्प विधिवदनुवासनं विदध्यात् । ततः क्षिप्रतरमेव स्वस्थो भवति । महा

  • ‘गात्रापर' इत्येव साधुः । f धनुराकारचिद्वद्वयान्तर्गतपाठः कपुस्तके नाति । + तृवत्स्थाने त्रिवृत्साधुः । .

१ क. °तं भवति र°। २ क. °स्तम्भर° । ३ क. वायुं गृह्णा° । ४ क..तं सप्त° ॥ ९ ख. कशलिनी । ६ ख. चेोपाहरेत् ॥ ७ ख. सलिले ॥ ८ क. समवाप्य \ ९ क. लौह्या । १० ख. ग. °ति, नीरु° । ११ क. °षकश्वेति कि° ।