पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/68

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ पाकलाध्यायः ] हस्त्यायुर्वेदः । ५७ रुजतीति रोगः । पचतीति पाकलः । ज्वरयतीति ज्वरः । कलपति लोकमिति कालः । मृद्रातीति मृत्युः । एवमेतस्मादीश्वरान्नानाविधरूपसंभवनामकर्मण आशीविषाग्न्यशनिनिपातकल्पात्पाकलसंज्ञकात्रित्यमेव भेतव्यम् । महानेष व्याधिर्पत्नेनोपचर्य । नैनमन्ये प्राणिनो विषहन्ते, ऋते मनुष्येभ्यः । गजास्त्वन्तरोष्मस्वेदत्वान्न सहन्तै, ज्वरं, बहलमांसमेदस्त्वाच्च । पुरुषास्तु बहिःशारीरगतत्वादूष्मणो विषह्वन्ते ज्वरमूष्मलक्षणम्, तनुमांसमेदस्त्वाश्च । अल्पदोषमृदुभूतं वा द्विरदाः । न चैषामन्येषामिव पाणिनामूष्मा लक्षणम् । सन्निदानलक्षणो ह्येष नागानां दृशधा संज्ञितः । तद्यथा--थुद्धः, बाल:, पकलः,मृदुग्रहः,कुकुट:, एकाङ्गग्रहः,पमुप्तः,कूटः,पुण्डरीकः, मद्दापाकलश्चेति । तत्राऽऽदित एव तावच्छुद्धपाकलविकारं वक्ष्यामः-- स खलु भो दधिगुडतिलपललमत्स्याहारात्, आनूपतृणमांसरसभोजनात्, अव्यायामात्, तथा शिशिरजलनिषेवणात्, दिवास्वप्नात, अतिस्रिग्धमधुराम्ललवषभोजनात्, विशेषतः कफजननेभ्यः, श्लेष्मा मक्रुद्धः स्थानात्स्थानमतिवर्तमानः शिराधमनीभ्यः सर्वेश्ारीरमभिपपद्यमानः 'श्रुद्धपाकलमभिर्निवेतयति । • तस्य लक्षणानि-नीलिमा श्यामत्वं जघननिष्कोशपेचकेषु, कफाच्च निद्रां जायते, ममुप्तस्वमांध्मातत्वं हृष्टरोमस्तब्धत्वम्, लाङ्गलश्रवणहस्तचेष्टासु निरुत्साहत्वम्, मेध्मानम् । निमीलनं चाक्ष्णोः, स्थूलोच्छूसनम्, गम्भीरमभिस्वननम्, अव्यञ्जनम्, मक्षिकाणामरक्षणम्, अविज्ञानम्, सलिलद्वेषः, गात्रनिः। सङ्गः, पांशोरग्रहणम्, दृन्तस्य चावधमनम्, भिन्नपुरीषता, स्थूलाश्रुमस्रवणम्, हस्ततः कफपसेकः, मुरुवाच लालास्रावः, मह्यां विनिक्षिप्तकायोऽयं निषीदति च, अक्ष्णैोः माग्भागे चोष्ण्यमन्यत्र शैत्यम्, न च यवसमभिलषति, मत्तवस्कोशकटग्रस्रावी भवति, प्रस्तब्धहस्तो निरीह इव, सर्वगात्राणां दुर्गन्धिः स्तब्धाङ्गुलिः, इयावमुखोष्ठः, ३पामनयननखः, स्तब्धाङ्गः, ध्रुद्धकफोत्पत्तिः, तं शुद्धपाकलमित्याचक्ष्महे । स गजस्तेनाभिभूतो हृदये श्लेष्मणि प्राप्त एकरात्रं वा त्रिरात्रं वा जीवति । नैव चतुर्थेी रात्रिमभिनिवर्तत इति । तत्र लोक:१ ख. कुकुंटः । २ क, ख. °निवर्तयति । ३ ख. °द्रा च ना” । ४ क. *माधानत्वं । ९ क, प्रधानम् । d