पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/66

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. ज्वरोत्क्षप्त्यध्यायः ] इस्लांश्*'। ५९ तौ सृष्टावग्निसंकाशैौ दैत्यानीके विचेरतुः ॥ ज्वरश्च यज्बरश्चोभौ कालान्तकयमोपमौ ॥ १९ ॥ रुद्रनारायश्रमपो दिव्याद्भिरिव दारुषौ ॥ अग्न्पझनिसमस्पर्शे बझलोकेऽप्यनुत्तमौ ॥ १३ ॥ न शक्यमऴरेः स्थातुं युहूर्तमपि संयुगे ॥ कृशा विवर्णाः शिथिला मुक्तायुधरथध्वजाः’॥ १४ ॥ वेपमाना विमनसो निरुत्साहाः सुदुःखिताः ॥ भयातां मरणत्रस्ता ब्रह्माणं समुपस्थिताः ॥ १५॥ पसीद भगवन्देव त्रातुमर्हसि सुव्रत ॥ रुद्रनारापणावेतौ संहरन्ती तु दानवान् ॥ १६ ॥ क्रुद्धौ परमदुर्धर्षे तेजसामूहतो भ्रंशाम् ॥ भगवन्गतिरस्माकं गतिरन्या न विद्यते ॥ १७ ॥ स एवमुक्तो भगवान्सवैलोकपितामहः ।। .. । दानवानाह सुप्रीतः स्वस्थी भवत बेिज्वराः ॥ १८ ॥ ज्वरमुक्तास्तु ते सर्वे मणेमुः शिरसा मभुम् ॥r तौ तु कालान्तकसमॊ ज्वरौ संहरतः प्रजाः ॥ १९ ॥ पभुस्तौ व्यसृजबाश्च जङ्गमस्थावरेषु च । रुद्रनारायणमयौ कोपाग्नी त्वतिदारुणौ ॥ २० ॥ ओशीबिषमिवात्युग्रं ज्वलन्तमिव पावकम् । कालान्तकसमं क्रुद्धं दैवतेरपि दुस्तरम् ॥ २१ ॥ . पृथिव्यां यानि भूतानि स्थावराणि चराणि च ॥ . स्पर्शादेव विनश्यन्ति क्षणं विद्युदिवाम्बरे ॥ २२ ॥ ऋते मनुष्पाद्राजेन्द्र नान्यो विषहते ज्वरम् ॥ तेजोधिका मनुष्यास्तु सहन्ते तेन ते ज्वरम् ॥ २३ ॥ एष घोरो महाव्याधिज्यँरः पाकलसंज्ञितंः ॥ ज्वरस्प पूर्वरुपाणि यानि वक्ष्यामि तच्छृणु ॥ २४ ॥ अनवस्थितमात्रश्च बहुशश्च विजृम्भते । शरीरगौरवं चैव हृष्टरोमा च जायते ।। २९ ।। ध्यायते दुंमैनाश्चैव यवसं नाभिनन्दति ॥ पर्यश्रुः परिमूत्री च शय्पापां कुरुते मनः ॥ २६ ॥ १ ग. तेजसा महतो ॥ २ ख. आसीवि° । ३ क. दुर्मनश्चैव ।