पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/65

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९१ पालकाप्ययुनिक्रिषितो- [ ?महारोगत्याने यांप्या (अ) मी तु संख्याता विभका रोनतंग्रहे ॥ उपक्रमविशेषेण निर्दिष्टाश्व पृथक्पृथकू ॥ इत्यब्रवीत्पालकाप्यो राज्ञाsङ्गेन मषोरितः ॥ ७४ ॥ ६७९ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेर्दैमहाप्रवचने महारोगस्थाने रोगविभकिनोम सप्तमोsध्यायः ॥ ७ ॥ अथाष्टमोsध्पायः ।। तपस्पग्रे स्थितं विप्रं वेविद्याविशारवम् ॥ मुनॆि परमदुर्धर्षे शिष्यमण्डलमध्यगम् ॥ १ ॥ चम्पाधिपो नरपतिस्तदा प्ऱृच्छति संशयम् ॥ भगवन्किचिदाख्याहि संशयो मे द्विजोत्तम ॥ २ ॥ ज्वरः कथं समुत्पन्नः कस्मिन्वा कारणान्तरे ॥ ज्वराभिभूताश्वं कथं नश्यन्ति माणिनो भुवि ॥ ३ ॥ वारणा वाजिनश्वापि ये चान्ये मृगपक्षिणः ॥ तथैवान्पानि भूतानि तिर्यग्योनिगतानि च ॥ ४ ॥ प्राणेभ्यो विप्रयुज्यन्ते ज्वरेणाभिहुतानि च । ऎतञ्च परमं दुःखं मानसं संप्रवर्तते ॥ ५ ॥ मृत्योर्वंशे वर्तमानं दृष्ट्वा तु कृपणं जगत् । एतन्मे फ़्च्छतो ब्रूहि ज्वरस्योत्पत्तिलक्षणम् ॥ ६ ॥ विज्ञानं चाप्यशेषेण पूर्वरूपाणि यानि च ॥ एवमुक्तः स शिष्येण पालकाप्यस्ततोऽब्रवीत् ॥ ७ ॥ देवानां दानवानां च युद्धमासीत्सुदारुणम् ॥ तत्र देवा न तिष्ठन्ति दानवानां मह्नाह्नवे ॥ ८ ॥ ततो विश्वेश्वरं देवं नीळकण्ठं वृषध्वजम्॥ ईशानं सर्वभूतानां वंरदं इारणं गताः ॥ ९ ॥ मभवं सर्वेभूतानां देवं च पुरुषोत्तमम् ॥ तौ देवौ सूर्यसंकाशौ क्रुद्धौ परमदारुणी ॥ १० ॥ * दानवानां विनाशाय रुद्रः स्म छ्जति ज्वरम् ॥ द्विीपं सृष्टवान्विष्णुः प्रज्वरं घोरदर्शनम् ॥ ११ ॥ १ ख. पञ्चाप्यमी नु । ग. सप्ताप्यमी ।। ९ ग. तच्च मे प१ । ३ वरं इारणदं ।