पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/64

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ रोगविभक्त्यध्यायः ] इस्ल्यायुर्वेदः । • द्वौ ग्राहौ जलहस्ती चेत्यांगन्तव उदाहृताः ॥ शतत्रयं विभज्योक्तमिति पञ्चदशोत्तरम् ॥ ६१ ॥ तेष्वसाध्याश्च बोद्धव्याः शॆद्ध: कूटश्च पाकलः ॥ स्कन्दो द्वावथ संसक्तः संपातानाह एव च ॥ ६२ ॥ शिरारोगोऽथ संराष्ट्र विष्ठावो ग्रांन्थविपुतः ॥ समन्तोऽथ कुठाराख्यस्तथा स्थानरतोsपि च ॥ ६३ ॥ विद्युन्निपातदग्धः स्यादूष्मापरिगतश्च यः ॥ संनिपतिविसर्पश्च विसर्पः क्षतजस्तथा ॥ ६४ ॥ पूर्वापवादबद्धौ च हेदयस्फाल्पतः परम् ॥ हस्तोन्माथाश्च षडपि योऽवसद्मश्च कीर्तितः ॥ ६९ ॥ भिन्नबस्तिरतो ज्ञेयो दृन्तरोगश्च देविकः ॥ अक्रिया विक्रिया दैवी विविधारिष्टसंयुता ॥ ६६ ॥ असाध्याः स्युरतोsन्येsपि रोगा ये चाssयुषः क्षये ॥ इत्यसाध्यास्ततो याप्याः कचकेशाः केम्बिकः ।। ६७ ॥ सुफुल्लश्वाप्पफुल्लश्व यवगण्डशिरास्तथा ॥ * तलकासी ततश्चोक्तो व्रयःपङ्कतिदुर्बली ॥ ६८ ।। गौत्रातङ्की ततोऽन्येsपि साध्या: सन्त उपेक्षिताः | याप्याः स्युः कृच्छ्रसाध्याश्च रोगा ह्येवं विनिश्चये ।। ६९ ।। समस्तलिङ्गा ये जाता जाता ये गुरुवेदनाः ॥ ममैस्था दुरधिष्ठानाः स्थोनसंविषमाश्च ये ॥ ७० ॥ अरिष्टलक्षणा ये च ये महारोगरुक्तमाः । इत्पसाध्याश्व पंप्याश्व कृच्छ्रसाध्याश्व कीर्तिताः ॥ ७९ ॥ सात्म्यानुलोमिकं चैव तथा बालचिकित्सितम् ॥ उपसर्गे च जायन्ते,रोगंीः सर्वत्र एव ते ॥ ७९ ॥ दन्तरोगादभिन्ने च दन्तूशल्यमितीक्ष्पतें | मृदाजीर्णेमृदानाहादभिन्नं च यतस्ततः ॥ ७६ ॥ ، ملا १ क. ख. °त्यागतं व । २ क. शुद्धाः । ३ क. °पातं वि° ॥ ४ ख. “सपेक्ष” । ९ क. हृद्यः स्फालतः ।। ६ क. कबन्धकः ।। ७ क. गतंत्राकीं ।। ८ स्रु. ग. *वं विधाश्च ये ।। ९ ख. स्थासंनविषमा ।। १० क. साध्याश्च ।। ११ क. १न्नं यतस्तस्य ।