पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/63

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ पालकाप्यमुनिविरचितो- s १ महारोगस्थाने आगन्तवोऽथ वक्ष्यन्ते त्र्यशीतिः सर्वे एव ते ॥ त्रयः स्युर्दैविकास्तत्र विद्युत्पोताहतोऽक्षिरुक् ॥ ४९ ॥ दृन्तरोगोऽथ दग्धोऽन्पो विद्युतेवेति देविकाः ॥ दृश्ा ग्रहांत्मकास्तत्र पग्रहोऽप्यववाहुकः ॥ ५० ॥ मृगाक्षो रैतिकश्चैव मतारः स्वपितिस्तथा ॥ प्रमर्दनोऽथ काम्याक्षो वाणिजस्थविराविति ॥ ५१ ॥ नेवेंते पृथगुन्मानो दशमः परिकीर्तितः ॥ अवशेिष्ठांस्ततश्चोर्ध्वं रोगान्वक्ष्यामि सॆप्ततिम् ॥ ५२ ॥ शृभिघातः शिरोरोगः ३ारनद्धः क्षतश्च यः ॥ निर्मूलेन स्थाणुह्वतस्तथा क्षीणतलोsपि च ॥ ५३ ॥ शोफः काचः प्रतिनुन्नो निष्पेषहत एव च ॥ संतापोऽतीतमुक्तो य ऊष्मापरिगतश्च यः । दण्ड्राक्षश्छद्येतीसारो विषातों दग्धदूषितः ॥ ९४ ॥ सपीर्तिः स्फोटकाश्वापवादबंद्धो विसर्परुक् ॥ बलमैहनयोः क्षाण्यो योऽवसन्नश्च कीर्तितः ॥ ५५ ॥ भिन्नबस्तिर्देन्तरोगो लुतः ३ीतादैितस्तथा । मक्षिकादूष्टमर्माभिनीती पोइश चाप्यमी ॥ ५६ ॥ स्तब्धं नि:स्वातं निषिपष्टं विहतं व्याहतं तथा ॥ सूं(शू)ने संकुचितं भग्नं म्लानमावेष्ठितं तथा ॥ ५७ ॥ निवॆ(वे)ष्टितं शोषितं च तथैवोन्मथितं च यत् ॥ भ्रष्टं छिन्नं च्युतं वा सॆयॆादाबाधा गात्रसंश्रयात् ॥ ५८ ॥ सद्यःक्षतं देहभङ्गो घृष्ठं दग्धं चतुर्विधम् ॥ अम्रिक्षारतुषारकैिर्मूढगर्भं ततः परम् ॥ ५९ ॥ शॆल्यैर्यश्च विनिष्पिष्टो यो व्यालैरण्डकावपि ॥ लूता कीटावचूर्णश्च पापदोऽधौ च बस्तिज्ञाः ।। ६० ॥ १ ख. °त्पातह° । २ क. °हात्मिका° ॥ ३ क. रतिकाश्चै ॥ ४ क. °क्षेो वणि” । ९ कृ. नैवेते । १ क. ख. “शिष्टां तत” । ७ क. ख. सप्ततिः ।। ८ ख. निर्मूलेत । ९ क. “पीर्तस्फो° । १० क. "बद्धवि°। ११ क. निःखादितं ।। १२ क. विहितं व्याढतं ।। १३ क. स्तनं ।। १४ ख, स्याद्बोधा । १९ क. शल्यैश्वर्यवि° । ११ ख. लूताः ।