पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/62

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७गेगविभरल्दयायः ] - इस्त्यायुर्वेदा tः ९१ पिटिकाक्षब भूलश्च मृत्तिकाऽथ कफंक्षयः ॥ अतिपात इति प्रोक्ता वातपित्तसमुद्भवाः ॥ ३६ ॥ वातश्लेष्बसमुत्थाना वक्ष्यन्ते षोडशाsऽमयाः ॥ प्रघुप्तोऽथ महास्योऽन्यैः स्कन्यो मूर्छा तृणोद्भवा ॥ ३७ ॥ कारक्युदकजा ठयापत्योक्तो पश्व गलग्रहः ॥ जरया दृत्तरोगश्च शूलोsन्यो दन्तशूयपि ॥ ३८ ॥ तृणपुष्पी क्षीणपित्तो दुर्बलो वयसा च यः ॥ अभक्तरूछन्वोग्रासोपरोधो मेउिपद्रवः ॥ ३९ ॥ इति वातकफोत्पैआाः सप्तमे वातरक्तजाः ॥ केशाग्रन्थिश्च शापश्च वातकुण्डलिकाऽपि च ॥ ४० ॥ रक्ताण्डी यवगण्डी च चर्मकीलो विसर्पिणी ॥ इत्युक्ता वातरक्तोत्था लेष्मशोणितजास्रयः ॥ ४१ ॥ दहुकी च महादतुरन्या मण्डलिकति च ॥ . त्रयोsग्ये पित्तकफजाः स्रैोतोन्धः पिटकी तथा ॥ ४२ ॥ वातक्षप इति मोक्ता वातासृक्तिज्ञावुभौ । पाकलः पुण्डरीकाख्यस्तथा विप्लावकोsपरः ॥ ४३ ॥ त्रेयः कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपाकरुक् । यवगण्डः कर्णरोग इत्येतेsपि प्रकीर्तिताः ॥ ४४ ॥ पित्तासृक्कफसंभूता स्यादेकैव विचर्चिका ॥ भूतानिलात्मकाः षट् च तत्राssदौ कुकुटः स्मृतः ।.४५ ॥ तथैकाङ्ग्रहः कूटश्चॆान्तरामप एव च । हैस्तग्रहीsथ रात्र्यन्ध इत्यमी कीर्तिताः क्रमात् ॥ ४६ ॥ मानसास्तत्र पश्चैको भयूातीसारसंज्ञितः । पूवांबद्धोऽथ हृच्छाळी तंथा भनंशाश्च चेतसः ॥ ४७ ॥ . संतापदग्ध इत्येवमुक्ताश्वाsऽध्यात्मिका गदाः ॥ सर्वे पिण्डेन विरूयाता द्वात्रिंशाश्च शतद्वयम् ॥ ४८ ॥ कं अन्यो व्याविद्धनामा ।

  • श्चान्तरायाम' इति भवेत् ॥ 基一

१ ख. मूलश्व । २ क. ख. °त्पन्नः स°। ३ क. ख. श्रोतोधः । ४ क. खू. पटकी ॥ * क. विप्लक्षवोऽपरः ॥ ६ क. कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपालकरुक् । ७ क. हस्त्यप्र” ।