पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/61

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० ।। पालकाप्क्युनिविरचितो- t ༣ ཡས་ཤེས་གལ་ཏེ། शिरोरोगौ तथा द्रौ च कफकृस्कृमिसंभदौ ॥ : दर्दुमांसात्मको केशौ घृतेन बसया तथा ॥ २३ ॥ व्यापत्क्षीरेण चाप्यन्या शोफश्वाप्यथ बुझ्बुदी ॥ पटलाक्षस्तथा मुल्लच्छर्थतीसारसंहितौ ዘ ጓ8 ! विसर्पो मेहनक्षाणी %श्लेष्माभिषकारुक्तत: | , पिष्ठमेही वन्तरोमो यश्चोक्त: स्थूलझारवः ॥ २५ ॥ उद्गमः कृमिकोष्ठश्च पभिश्नः कर्णवालजः ॥ तथा द्रोणीकशोफश्व गुल्मो हृद्गात्रजामयौ ॥ २६ ॥ व्रणोपद्रवजश्चान्यो विद्रधिश्च कफात्मकाः । अतः परं प्रवक्ष्यामि रक्तात्पश्चदृशामयान् ।। २७ ॥ शिरोरोषः मगुल्मी च गम्भीरो लोहितांह्रिजः ॥ भूा(क्ष)रीङ्कतोऽष निष्पिष्टः शोषो रक्ताक्ष एव च ॥ २८ ॥ मेढूक्षाणी क्षीरमेही तथा लोहितशारदः ॥ ततः षभिश्नो द्रोणiको गुल्मश्चाग्नेरुपद्रवः ॥ २९ ॥ इत्येते रक्तजाः प्रोक्ता वक्ष्यन्ते सांनिपातिकाः ॥ विंशतिर्ह्यधिकास्तेषामयमाद्वौ मृदुग्रहः ॥ ३० ॥ ततो मूर्छा शिरोरोगः क्रचकेशश्च पार्थिव । शोफ! मावारकी मुञ्जजालो वमथुरेव च ॥ ३१ ॥ अतिसारो मदनको विसर्पे मेढ्रवैकृतिः ॥ तैलका३य३मरीकश्च दृत्तरोगः किंल्लासिता ।। ३९ ।। तथा प्रभिनी द्रोणीको गुल्मो गात्रामपस्तथा । सैपद्रवो विद्रधिश्वेत्युक्ता वै सांनिपातिकाः ॥ ३३ ॥ वातपित्तात्मका रोगा वक्ष्यन्ते ते चतुर्दश ॥ पकलो बहिरापॅमः स्नेहपूर्ण च पार्थेिव ॥ ३४ ॥ भूयकेश()समन्तुश्च तथा चर्मैतिलश्च पः । तैर्लुब्यापत्तथा वॆियुन्माली विष्टोऽथ वत्भैनः ॥ ३५ ॥ + लेष्मावसन्न' इति भवेत्। १ क. मेहनक्षीणी । २ क. °भिष्यनरु° । ग. °भिछन्न°। ३ क. मेढ्क्षीणी । ४ क. स्व, तलः का° । १ क. केिलासेिना । ख. केिलासेिती । ग. केिलासेिनी । ६ क. उपद्रवा ॥ ७ कू. °यासः ले° । ८ क. ख, यूपकेश° । ९ ख. "मैतल° । १९ क. विद्युन्मालाक्लिटो ।