पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/60

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*सराष्ट्रो मखभेदश्व कदम्बाक्षः मुफुल्लकः ॥ फुल्लो भिक्षनरवश्चानुद्धतः स्थाणुहृतानुंयत् ॥ १० ॥ धान्योपधाभ्यां व्यापत्ती शोफश्वाक्षिरुगौदकी ॥ । अण्डाक्षो नायंपेक्षी छद्येतीसारसंज्ञितौ ॥ ११ ॥ तृणशोषी विसर्पश्व मेडूक्षाणी च निश्चिता ॥ हस्तोन्माथाश्च षडुौिक्र्ते उत्कर्णेकोsपि च ॥ १२ ॥ ग्रहणीदोषनामा वै आमरोगस्तथैव च ॥ तथा वातगतियैश्च मन्यास्तम्भो मैंदृक्षयः ॥ १३ ॥ कृशो बलक्षयश्चोर:क्षतो जठरकस्तथा ॥ गाढमूत्री च विज्ञेयंः सूतिकादशानामयौ ॥ १४ ॥ प्राकृतः शॊारदो यश्च सप्तधातुक्षयास्तथा ॥ प्रकृत्या व्याधिभिश्चापि दुर्बलश्चौषधैरपि ॥ १५ ॥ तर्था प्रभिन्नो द्रोणीको गुल्मो हृद्रात्रगामयौ । व्रणस्योपद्रवो यश्च विद्रधिश्चाधिदन्तिक: ॥ १६ ॥ कटस्रोतो निरोधश्च गात्रातडूीति वातिकाः ॥} वक्ष्यन्ते पैत्तिकाः सविंशतिस्तत्र पण्डुिरुक् ॥ १७ ।। मूर्छा पित्ताम्बुमद्यैर्या शिरोरोगः कुठारकः । मैद्यव्यापत्तथा शोफो वमथुः सातिस्रारकः ॥ १८ ॥ विसपॅsितः परं मेढूक्षाणी सिद्धार्थकश्व यः ॥ परिमूत्री रुनिरुग्रोगो य: शारदस्तथा ॥ १९ ॥ पित्तप्रभिस्रो द्रोणीको गुल्मो हृद्रात्रजे रुजौ । उपद्रवो व्रणस्यापि तथा विद्रधिरेव च ॥ २० ॥ नश्य(स्प) धूमप्रधमनैदौषो लशुनजा विपत् ॥ कुवलयापदित्येते ऐतिकाः संप्रकीर्तिताः ।। २१ ।। श्लेष्मिकाश्चैव वक्ष्यन्ते द्वात्रिंशत्संख्यया गदाः ॥ शुद्धस्तथा पाण्डुरोगो मूछां च कफसंभवा ॥ २२ ॥ " संराष्ट्री' इत्यग्ने । ' स्थाणुहतातु यत्' इति स्यात्। १ क.ख.°नुधत्तः स्था°। २ क. धान्योस्यधाभ्यां। ख. धान्येोप्यथाभ्यां। ३ ख.

  • दावर्ता उ” । ४ क. ख. महक्षयः ।। ९ क. “यः स्तनिका” । ६ ग. क्षारदोषश्च-।

७ ग. “थाऽद्रंभि° । ८ ग. पाण्डुकः ।। ९ क. मेघव्या° । ख. मेघव्यापात्त” । ' १० क. श्लेष्मका° । - - \S