पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/59

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& -- - , , , , , -- “r. ' ' ". . . " § . . ിക്ഷ മ ံိ | * * و نس - L * % - * , o so, - ya

  • * * o ... r يوليوتيوب r ? sh

o & re. مه. - -- - 隱 '. w جا چا

  • • 3 s

न प्रपच्छेशु बिायीं न ती सिविश्iं. एषमुक्त्वा तु एं निष्प्राधानिपेक्षिजाग् ॥ १९॥

  • 馆棋,

पुष्पानुलेपनैर्धूपैर्भक्षपानाभभोजनैः tि भज्ञैर्द्वैिखर्बरैस्वा द्वेषहेध इयूजिलैः ॥ ११ । । पच्छेषमुपयोक्तव्यशिवि शिष्षषिः स्मृतः ॥ १४ ॥ ६०४ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेक्बहाप्रवचने महारोगस्थाने शिष्पोपन्यलो नाम षष्ठोऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः ।। अङ्गश्वम्पाधिपः श्रीमान्बुद्धषा परमया युतः । कृतजाप्यमृषिश्रेष्ठं पालकाप्यं स्य पृच्छति ॥ १ ॥ यत्पूर्व संग्रहाध्याये त्वया प्रोतं महामुने ॥ विभक्तिरिति रोगाणां तन्मे ठंयाचक्ष्व पृच्छतः ॥ २ ॥, एवं-यष्ठोsङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ आध्यात्मिकागन्तुभेदा द्विविधा व्याधयः स्मृताः ॥ ३ ॥ आध्यात्मिका दोषजाश्च,मानसाश्च मकीर्तिताः ॥ आगन्तवोsपि विज्ञेया आधिभूताधिदेविकाः ॥ ४ ॥ पस्याद्विभजते तांस्तु वातपित्तकर्फात्मिकात् ॥ रक्तजान्सांनिपातांश्च द्वित्रिजान्मानसांस्तथा ॥ ५ ॥ ’ आगन्तुश्वापि जानीयंीबोधिभौतिकदेविकान् ॥ साध्यार्नसाध्यान्यस्यांश्व कृच्छ्रसाध्यांश्च भेदतः ॥ ६ ॥ तस्माद्रोगविभक्तेश्व नाम्ना ख्यातो नराधिप ॥ तत्राssदौ वातिकान्वक्ष्ये षैट्सप्ततिमितान्गश्ान् ॥ ७ ॥ बालः पाण्ड़्ामयी च स्पार्हीनाङ्ाः सर्व एव च ॥ मूर्छाश्च पश्चात्पैशानाविहग्धाहारधान्यजाः ॥ ८ ॥ बाहिषी मार्गमूणौ च शिरोरोगाश्च ये स्मृताः ॥ । पादरोगा शिोत्कार()कार(रो)नाडीभवोऽपरः ॥ ९ ॥ ¥ 'ककात्मकान् इति भवेत्। ' आगन्तुथापि जानीयादाधिभौतिकँदैविकान्। ईति भवेत् ।। f ‘साध्यान्याप्यांश्च' इति भवेत् ।। * ‘दानाहाः' इत्येव वरम् । १ ख. °याडोधि°। २ गं. षड्वकारानिमान्गदान् ॥ ३ क. °त्यसना"।