पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/57

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* ४६. पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने लिखितेषु यथान्यायं धुपमाल्यानुलेपनैः ॥ सर्वानेः सर्वेसस्रेश्च बळैि विधिवदाचरेत् ॥ ९ ॥ कृत्वा सर्वमशेषेण जुहुयाद्धव्यवाहनम् । मन्त्रेणानेन नियतं सर्पिषा नियतो गुरुः ॥ १० ॥ ॐ भवाय स्वाहा । भुर्भूवः स्वाहां । अग्नये स्वाहा। सोमाय स्वाहा। रुद्राय स्वाहा। सेनान्यै स्वाहा।बलाप स्वाहा। बंलाङ्गप स्वाहा। बलाधिपतये स्वाहा। शक्तिधराय स्वाहा । शिखिकण्ठप्रियाय स्वाहा । कुकुटघण्टाप्रिपाय स्वाहा । मयूरध्वजाय स्वाहा । ब्रह्मणे स्वाहा । नारायणाय स्वाहा । रुद्राय स्वाहाँ । विश्वाय स्वाहा । यमाय स्वाहा । वरुणाप स्वाहो । धनदाय स्वाहा । सूर्यभ्य: स्वाहा । वसुभ्पः स्वाहा । शैलेभ्यः स्वाहा । ¥नन्दिभ्यः स्वाहा । महाकालाय स्वाहा । देवेभ्यः स्वाहा । नदीभ्यः स्वाहा । अनिलाप स्वाहा । धर्माप स्वाहा। समुद्राप स्वाहा । दिग्भ्यः स्वाहा । वेिदिग्भ्यः स्वाहा । विश्वाप स्वाहा ॥ इतेि हुत्वाऽग्निं विधिवच्छिष्यमाज्येनाभ्यञ्जपेद्रगुरुः॥ ङ्कतमणामो देवेभ्यस्त्विदं श्राव्यस्ततो नृप ॥ ११ ॥ न शठेनानृशंसेन न लुब्धेन न स्रयिना ॥ न निष्ठुरेणान्वजुना तथैवोनलसेन च ॥ १२ ॥ अॅपापेनार्यशीलेन कुटुम्बस्यानुकम्पिना ॥ भवितव्यं त्वया वत्स नित्यमाचार्यसेविना ॥ १३ ॥ , तदेवमनुष्ठुत्तस्य वस्त्राध्ययनभोजनैः ॥ ` यदि शाठ्यं गुरुः कुर्यात्स शिष्यमलभाग्भवेत् ॥ १४ ॥ गुरोरपि प्रवृत्तस्य विद्यान्नाहूलादनादिभिः ॥ यदि शिष्योऽन्यथा कुर्यात्स गुरोः पापमृच्छति ॥ १९ ॥ एवमेव यथाकालं विद्यामादाय कृत्स्नशः ॥ , आचार्येणाभ्यनुज्ञातस्ततस्त्वं गन्तुमर्हसि ॥ १६ ॥ ततो राजानमासाद्य राज्ञा चाभ्यर्थितेन च ॥ पुत्रेष्विव सदा नेहः कर्तव्यो हस्तिषु त्वया ॥ १७ ॥

  • केपुस्तके इत आरभ्य दिग्भ्यः स्वाहा इत्यन्तः पाठो नास्ति ।

-or १ ख. भूर्भुवाय । ९ क. चलङ्गाय । ३ क. शिखकण्ठिप्रियाय । ४ ख. “हा ! य” । ६ ख. "वा नाल°। ७ क. अपानेना° ।