पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/56

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शिष्योपनयनाध्यायः] । इस्यायुर्रश्नः ॥ ४५ हपाश्च भूमावपि वर्धमानाः झतं गजं माप्य विनाशमीयुः ॥ रथाश्च वाताभिंहता इवाब्दाः क्षणेन त्रैाशं समरे पयान्ति ॥ ६५ ॥ स्वाधीनकेनापर्वता गजेन बलोपपन्नेन ईढेन्द्रियेण ॥ निःसंशयं पतिगणोऽपि राजन्क्षणेन मृत्योर्रंशतां स यायात् ॥ ६६ ॥ तस्माद्गजेन्द्राः परिरक्षणीयाः स जीवितं चातिशयेन राज्ञाम् ॥ नान्योsस्ति हेतुर्जयतः पथिव्यां जुक्त्वोरुवीर्यातिशयमभावाँन् ॥६७||९७०॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने गजरक्षणदिन्यासो नाम पञ्चमोध्यायः ॥ ५ ॥ अथ षष्ठोऽध्यायः ।। अत ऊर्ध्वं प्रवक्ष्यामि शिष्योपनयने विधिम् ॥ यैर्गुणैर्यादृशो यश्च शिष्यः स्यादिति पार्थिव(ः) ॥ १ ॥ तत्र शिष्यस्तु कर्तव्यः कामक्रोधविवर्जितः ॥ इास्वार्थेकमेतत्त्वज्ञः कुलशीलगुणान्वितः ॥ २ ॥ मेधावी स्मृतिमान्दक्षः शूरोदारः प्रियंवदः ॥ ऊहृवान्कर्मविच्छक्तः श्रुश्रूषुरशाठः श्रुचिः ॥ ३ ॥ दृष्टेवमादिभिर्युक्तं शिष्यं शिष्यगुणान्वितम् । मुहूर्ते तिथिनक्षत्रम३ास्ते गुरुरादितः ॥ ४ ॥ श्रुळुवासाः सशिष्यस्तु सोपवासो जितेन्द्रियः । प्रागुदीचीं दिशं गत्वा नातिदूरोदके नृप ॥ ५ ॥ शुचौ देशे लिखेद्धीजैश्वतुर्विंशत्यरलिकम् ॥ मण्डलं पूर्णकुम्भैस्तु दृभैः पुष्पैः सुशोभितम् ॥ ६ ॥ तस्य मध्ये सैमिद्भिस्तु ज्वालयेच्च हुताशनम् ॥ दिग्देवान्दिग्गजोश्चैव विविधैस्तन्दुलैर्लिखेत् ॥ ७ ॥ बझाणं शंकरं विष्णुं चन्द्रसूर्ये बॅहाँञ्चलान् । श्हर्षींश्च स्कन्दसहितांश्चाप्सरोरगगुझकान् ॥ ८ ॥ *नाप्यवता इति तूचितम् । 'प्रहृचलान् इति स्यात् । .. १ क. “भिहिता इवाष्टाः क्ष१ । २ क. नाशे ।। ९ कि. बलोपपत्तेन ॥ ४ क्र. दृीन्दि” । ९ ख. “वात् ॥ १७ ॥ ९ क. समीपस्तु । ७ क. प्रहं चलात् ।। ८ क. ख. °रोरुग° ।