पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/55

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

§§ पालकाप्यमुनिरिचितो- [१महारोगस्थाने श्वशरीरस्वरोगश्च षग्ताङ्कुशविभाबत् ि॥ निमित्तोत्पातकुशालश्चिकित्सितविशारवः ॥ ५९ ॥ इष्टश्व कुशलोत्साही गजमईहिते रतः ॥ ।। इंदृग्विधगुणोपेतो मङ्ामात्रः पशास्यते ॥ ५१ ॥ ब्राह्मणः इीस्ठरंपन्नो यज्ञकर्मेमु निष्ठितः ॥ स एवांत्थाभिषेक्षी (?) नामारोढा तु प्रशस्यते ॥ ५४ ॥ एवंविधगुणोपेतैः परस्परहितैषिभिः ॥ ५५ ॥ गजोष्ठंकुळिकैर्वैद्यैर्महामात्रेयशोर्थिभिः ॥ औवेक्ष्यमाणा वर्धन्ते बलवन्तो निरामयाः ॥ ५६ ॥ प्रहृष्ठमनसो मत्ता कामिनः सुँखिनो गजाः । ध्रुभव्यञ्जनसंपन्ना भवन्ति ऋपकामदाः ॥ ५७ ॥ विधायाऽऽसवपानं तु स्थानशाय्यास्वधिष्ठिताः ॥ यस्य नागास्तु कुशलैश्चिन्त्यन्ते गजचिन्तक्षैः ॥ ५८ ॥ नित्यं गुढैर्व्यसनिभिर्लुब्धैर्बुद्धिर्बहिष्कृतैः । गजकर्मेस्वकुशलैर्ज्ञातिपक्षविरोधिभिः ॥ ५९ ॥ प्रेमाकृिद्भिः पिश्रुनेरसंबद्धमलापिभिः ॥ . तस्य राज्ञः क्षयं यान्ति गजाः सपरिवारका: ॥ ६० ॥ ॐसम्यक्पाल्यमानास्तु क्षुद्भन्धवधपीडिताः ॥ ६१ ॥ तत्र श्लोका: जगद्वितार्थं जगतः प्रणेत्रा वष्टा गजेन्द्राः प्रथितपतापाः॥ तेषां हितान्वेषणतत्परस्तु यः पार्थिवस्तस्य जयोऽब्रहस्ते ॥६९॥ । "ंवाहिता न मतिवीर्यसॆरवं रथाश्वपतिमतिबृंहितास्नु ॥ तथाsपि नागैः किल ताभिहत्य दैवा जयं प्रापितवन्त एव ॥ ६१ ॥ गज्ञेन्द्रवीर्यः क्षितिपः क्षितीशान्घुष्टुप्युंीर्णान्हयपतिसंघैः॥ हन्यात्मसद्मेव विकुर्वतस्तान्सेिहो यथा क्षुद्रमृगान्वृनस्थान् ॥ ६४ ॥ * गजरक्षाधिंकारौ, गजाधिकारी, वैद्यः, गजामात्यः, गजाध्यक्षः, गजाजीवी, महामात्रः, आरोढा, एवमष्ट कुलानेि-इति कपुस्तकटिप्पणी । ? 'मुराहिताः' इति । कदाचित्स्यान्J : सत्त्वा इति सश्वरथा इति वा स्यात् । • • १ ग. *वाऽऽत्माष° । ९ क. °जाष्टाकु° ॥ ३ क. प्रवेक्ष्यमाणा ॥ ४ ख. सुधिनो ॥ १ क. प्रसाद° । ६ क. असम्यकालमाना ॥ ७ क. टिप्पणीगतः दैत्या हि पूर्व छुतिपूर्वभेद्वा रथाश्वपतिप्रतिवृंहिंताश्व' इति । ८ ख. क्षितिपं।९ क. °न्सिहा य° ॥