पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/54

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ गजरक्षणविन्यासाध्यायः ] हस्त्यायुर्वॆषः । ४ हैं । तस्मात्मपत्नतो रक्षेत्स्वपुत्रानिव नित्यशः । । तेषाममितसत्त्वानां कर्तव्यमनुपालन्टम् ॥ ३८ ॥ झेोच्यन्ते यादृशा युक्ता गजरक्षाधिकारिणः । धार्मिकाः ध्रुचयः सर्वे श्रुतवन्तो विमत्सराः ॥ ३९ ॥ । सत्त्वाभिजनसंपश्नाः सर्वेव्यश्नवर्जिताः ॥ ४० ॥ गजभर्तॄहिते युक्ताः समयज्ञाः प्रियंवदाः ॥ उत्साहबलसंपश्ना: कुतज्ञां लोभवर्जिताः ॥ ४१ ॥ मौलस्त्वॆहार्यदक्षाश्च ज्ञातिपक्षद्दिते रताः ॥ नृपादेशस्य कर्तारस्तस्मिपान्वेषिणः सहा ॥ ४२ ॥ मङ्गल्यनामधेयाश्व प्रगल्भा वाग्विशारदाः । गजाधिकारिण: कापी गजकर्मविशारदाः ॥ ४३ ॥ हस्त्यध्यक्षवशे युक्ता भिषजां च विशेषतः ॥ भोजनस्थानशायननिर्वाणगमनेषु च ॥ ४४ ॥ व्याः सह वैद्येन शाश्वतैरपि वारणाः । यस्य यत्करणीयं तु तन्निवेद्य महीपते ॥ ४५ ॥ गजाध्यक्षेण तु पुनः कार्यं च भिषजा सह । भिषग्विनीतो मेधावी ग्रन्थार्थप्रतिपत्तिमान् ॥ ४६ ॥ नृपतुल्यः पिपाभाषी महाभोगपरिग्रहः ॥ वाग्ग्मी प्रगल्भः क्षान्तात्मा धृतिमान्धार्मिकः श्रुचि: ॥ ४७ ॥ मीलोsनुरक्तो मधुरः कुलोनश्च प्रशस्यते ॥ शब्दार्थैन्यायकुशलः श्रुचिर्नीलो निरामयः ॥ ४८ ॥ गणितव्यवहारज्ञो गजामात्यः प्रशस्यते ॥ गजाध्यक्षेोऽतिमतिमाञ्शरण्यः स्रुजितेन्द्रियः ॥ ४९ ॥ विनीतः सत्यसंधश्च वयस्थः प्रतिपत्तिमान् । गजाजीवी गजानी तु हितकार्ये रतः सदा ॥ ५० ॥ ' स्वामिभक्तः ध्रुविर्देक्षो धार्मैिकश्च प्रशस्यते ॥l. रहस्यविहिमयः शूरो धृतिमान्सुदृढेन्द्रियः ॥ ५१ ॥

  • ‘गरीयसः' इति कपुस्तकटिप्पणी ।

१ क. प्रोच्यते ॥ २ ग. °ज्ञा लाभ°। ३ ख. ग. "लास्त्वाहा° ॥ ४ क. ख. दृष्टव्याः ।। ९ ख. १क्षेोऽथ म” ।