पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/53

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

쌍 पालकाप्यमुनिबिरचितो- [ १ महारोगस्थाने तत्सौरूपं यत्र संतोषस्तद्राष्ट्रं यत्र पार्थिवः ॥ तन्मित्रं यत्र विश्वासस्तत्सैन्यं यश्र कुञ्जराः ॥ २४ ॥ शीलातु शोभते कृपं चारित्राच्छोभते कुलम् ॥ पुष्पितं शोभतेऽरण्यं शोभते सेगजं बलम् ॥ २५ ॥ विभूतेर्भूषणं ज्ञातिः कुलानां भूषणं धनम् ॥ मदिरा भूषणं स्त्रीणां सैन्यानां भूषणं गजाः ॥ २६ ॥ तत्र श्लोक: नासौ व्ययो यत्र गुणे न लोभो नासौ बुधो येन तपो न तप्तम्॥ नासौ पुमान्यत्र हिता न भार्या नासौ नृपो यस्य हिता न नागाः॥२७॥ - سستیم......ساسیس-سسسمس-سسه यद्वद्वनमसैिंहं तु यद्वद्राष्ट्रमपार्थिवम् ॥ यद्वच्छेौर्यमशास्त्रं तु तद्वत्सैन्यमकुञ्जरम् ॥ २८ ॥ यत: सत्यं ततो धर्मो यतो धर्मस्ततो धनम् । यतो रूपं ततः शीलं यतो नागास्ततो जयः ॥ २९ ॥ शरतोमरचक्रैस्तु नागस्कन्धाहता नराः ॥ क्षणात्स्वर्गं तु गच्छन्ति तस्मात्स्वर्गोपमा गजाः ॥ ३० ॥ पासादाश्ानशय्यामु निषण्णाः शिबिकासु च ॥ वहन्ति प्रमदा राजकुचानेषु वनेषु च ॥ ३१ ॥ क्रीडासु च नरेद्राणां जले पुष्पितपङ्कजे ॥ स्नापयन्ति गजा हस्तेर्लमपुष्करपुष्करैः॥ ३२ ॥ श्रियोऽवतारयन्त्पेते मृन्मपा इव निश्वलाः । । नास्ति इस्तिसमो बन्धुनौस्ति हस्तिसमः सखा ॥ ३३ ॥ नास्ति हस्तिसमो योधो तास्ति हस्तिसमो रिपुः ॥ नास्ति हस्तिसमः कायो नास्ति हस्तिसमो बली ॥ ३४ ॥ वारणेषु तु सामथ्र्य विशेषेणेह दृश्यते ॥ त्रयाणामपि सैन्यानां विद्यन्ते नैव ते गुणाः ॥ ३५ ॥ दृश्यन्ते ये सदा राजन्हीनेष्वपि हि दन्तिषु ॥ चन्द्रहीना यथा रात्रिः सस्यहीना वसुंधरा ॥ ३६ ॥ गजहीना तथा सेना विस्तीर्णाऽपि न शोभते ॥ एते चान्येsपि बहवो वारणानां गुणाः स्मृताः ॥ ३७ ॥ SS SSAAAAS SASAAAAASA SAASAASSAAAASSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSS SA १ क. सबलं गजम् ।। २ ग. लोभो ।। ३ क. गजे ।