पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/52

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ गजरक्षणविन्यासाध्यायः } "इस्छाडुकेंदम् । ፵የ माणस्त्यिजन्ति झच्छ्रेण श्रेष्ठाकूास्तेन बारणाः । प्राकारगोपुराट्टालकपाठोद्धाटनादिषु ॥ १८ ॥ भ्रझने मनेि चैव मोगा वजोपमाः स्मृताः । । स्वसैन्यं परिरक्षन्ति परसैन्यं द्रषन्ति च ॥ ११ ॥ धैटाभिरचिता नागाः प्राकारा इव दुर्जयाः ॥ सहसैवाssगतं सैन्यं पैटास्था वारणाः पुनः ॥ १२ ॥ पैिताः पतिरुन्धन्ति सेतुबन्ध इवार्णवे ॥ सहसोत्पतिते कार्ये नागारूढो महीपतिः ॥ १३ ॥ एकाङ्गविजयं कुर्यादेकाङ्गविजयः कुतः ॥ कल्पितः शिक्षितः शूरः शूराश्रृढः प्रतापवान् ॥ १४ ॥ जयत्येकोsपि मातङ्गः षट्सहस्राणि वाजिनाम् ॥ यथा रैबकर्मवच्छीघ्रं प्राप्य मन्दरपर्वेतम्॥ १५ ॥ भमबेगा निवर्तन्ते तथाऽश्वाः माप्य कुञ्जरम् ॥ याँ गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ॥ १६ ॥ तथा कन्यानृतश्चैव ख्रीहन्ता गुरुतल्पगः॥ . क्षत्रियो यां गतिं गच्छेद्युद्धे दृष्टपराङ्मुखः ॥ १७ ॥ तां गतिं प्रतिपद्येत यो नागं समरे त्यजेत् ॥ एकश्ाक्तिपहारेणै त्रियतेऽश्वो नरोsपि वा ॥ १८ ॥ सहेत शक्तिघातानां शतं युद्धेषु वारणः ॥ शरजालाचितमुस्वः कोsन्यः शक्तः परं गजात् ॥ १९ ॥ हन्तुं माकारमुन्मथ्य रथाश्वनरकुञ्जरान् ॥ o निशायां नष्टचन्द्रायां समन्तादग्निदीपने ॥ २० ॥ मर्दने परसैन्यानां कोऽन्यो नागात्परः सहेत् ॥ २१ ॥ मोक्षात्परा गतिर्नास्ति नास्ति बेदात्परा श्रुतिः । नास्ति कुष्णात्परं भूतं नास्ति यानं गजात्परम् ॥ २९ ॥ र्धृथिव्या भूषणं मेरुः ३ार्वयो भूषणं इाशी ॥ . नराणां भूषणं वेिद्या सेन्यानां भूषणं गजाः ॥ २३ ॥ ¥ 'रञ्चिता' इति तु युक्तम् । o १क नागव” । २ क. घण्टाभि° । ९ क. घण्टास्थाः । गः घटस्थाः । ४ ख. ग. दर्पतः ।। ९ ख. ग. कल्पिनः ।। ६ ख. स्वकर्मविच्छीघ्रं ।। ७ क.ख. *ण मृय* । ८ क. पृथिव्यां ।