पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालक्षणयुििरचितो- [१महारोग पिनेपक्षिप्तं तद्विधिनैव कुर्व- । अशास्रानुगं मार्गमॅवेक्षमाणः ॥ सिद्धि भिषग्गच्छति कर्म चास्य न विक्रियां गच्छति वै कदाचित् ॥ १२१ ॥ तस्माद्भिषग्यो गुरुवासस्त्रिश्नः समानत्श्रश्च विवक्षणश् ॥ । स हस्तिनामहेंति क्र्म कर्तुं पूज्यश्च नित्यं स नृपेण धीमान् ॥ १२२ ॥ १०४ ॥ इात श्रीपालकाप्ये हस्त्पायुर्वेदमहाप्रवचने महापाठे महारोग स्थाने शास्रसंग्रहो नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः ।। अङ्गो हि राजा चम्पापां पालकाष्पं स्म पृच्छति । । गजाः सर्वेबलश्रेष्ठाः पार्थिवानां जयपदाः ॥ १ ॥ तेषाममितसत्त्वानां कर्तव्यम्नुषालनम् ॥ बलसारविधिज्ञेन नृपेण ब्रिजिगीषुणा ॥ २ ॥ यथा तन्मे द्विजश्रेष्ठ वतुमर्हसि तत्त्वतः ॥ ३ ॥ ततः मोवाच भगवान्पालकाप्यो महामुनिः । प्रत्यक्षदेवता नागा देवजात्या पैतस्त्वतः ॥ ४ ॥ , स्वामिनश्च भवन्त्येते पस्मात्पोक्तास्तु भूमिदाः । राजाहो गजो भाति गजूस्थः शोभते नृपः ॥ ५ ॥ उभयोरविशेषत्वाद्राज्ञामात्मसमा गज्ञाः । क्षुधितास्तृषिताश्चापि व्यापत्सु महतीषु च ।। ६ ।। न त्यजन्ति नृपं पस्माद्भान्धवास्तेन वारणाः ॥ विर्नयग्रहणे शिष्या भ्रत्याश्छन्दृानुवतैनात् ॥ ७ ॥ विक्रीताश्च पत्तिाश्च यान्ति तूष्णीं तु दासवत् ॥ । विनपे ऋषिभिस्तुल्याः क्रुद्धा नागास्तु राक्षसाः ॥ ८ ॥ नित्रिंशाढ़धिकत्वाच्च शस्रं नागा महीपते ॥ स्वयं रक्षन्ति युध्यन्ति वह्नन्ति रणमूर्धनि ॥ ९ ॥ १ क. ख. °मवेक्ष्यमा° । ९ ग. यतस्ततः ।। १ क. °नये प्र° ।