पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/50

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ शास्रसंग्रहाध्यायः ] हस्त्यायुर्वेदः | ३९ सांग्राहिकं वा कवलं तथा वातानुलोमिकम् ॥ यद्वा पचति भुक्तं च स्याधिोभागिकं च यत् ॥ १०८ ॥ अनुवासं निरूहं वा तथेवोत्तरबस्तिकम् ॥ स्नेहिकं वा विरेकं वा तथा शीर्षविरेचनम् ॥ १०९ ॥ प्रमाणमुपचारं वा ये.न जानन्त्यबुद्धयः ॥ किं करिष्यन्ति ते मूढाः समरेष्विव भीरवः ॥ ११० ॥ अनिरृते त्विदं देयमिदं देयं च निरृते ॥ किंतु प्रतिनये देयं किंचिद्भिन्ननपेष्विह ॥ १११ ॥ इमे वातसमुत्थाना इमे वा रक्तसंभवाः । संसृष्टा व्याधयो ये च ये च स्युः सांनिपातिकाः ।। ११२ ।। तनिविज्ञाय ये कुर्युः कर्म तेषां न सिध्यति ॥ उत्तरं त्वंनधीयाना न तान्कर्मसु योजयेत् ॥ ११३ ॥ कर्मज्ञं निखिलज्ञं च सिद्धिषु प्रतियोजयेत् । यस्तु रोगमविज्ञाय भिषक्र्म प्रयोजयेत् ।। ११४ ॥ तस्ये मिथ्याप्रयोगेण व्याधिर्वेर्धेत दन्तिनाम् । शास्त्रज्ञो वाऽप्यकमेङ्गुः केर्मज्ञो वाऽप्यशास्त्रवित् ।। ११५ ।। उभौ तौ गॅहिंती वैद्यावधैवेदधरौ स्मृतौ ॥ भेषज्यं योगविद्दितममृतत्वाय कल्पते ॥ ११६ ॥ तदेवायोगविहितं तीक्ष्णं संपद्यते विषम् । परिवारे तु कुशालश्चिकित्सितविशारदः ॥ ११७ ॥ कंमभिज्ञः कुलीनश्च स भिषक्श्रेष्ठ उच्यते । योगभेषज्यकुशलः इास्त्रकर्मविशारदः ॥ ११८ ॥ दृष्टोपचारः स्मृतिमान्सोऽप्युत्तम इति स्मृतः ॥ .विशेषंीन्परतन्त्रेभ्यो ग्रह्णीयानिस्रपकः ॥ ११९ ।। संशापं परिष्टृच्छेश्च यथावितथ३ात्रिषु । ऊहापोह्रार्थयुक्तश्च जानीते सर्वमेव यः ॥ स तु श्रेष्ठश्च पूज्यश्च देवानामिव वासवः ।। १२० ॥ तत्र श्लोकौ भवत: १ क. किं वा विभिन्नये° । २ क. तन्विज्ञाय । ३ क. च ।। ४ क. त्वृदः धीयानां । १ क. °स्य सिख्या प्र° । ६ क. कर्मतो । ७ ग. गर्वितौ । ८ ख. ग. कर्मज्ञश्व ॥ ९ ग. °षादन्यत” ।