पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/49

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने किमर्थं हेतुमङ्गतिः गतिकर्मसमाह्वयः । दुष्टदोषपरीक्षा च करीषाध्याय एव च ॥ ९४ ॥ चुमनोबुभ्रैनोज्ञानं मकृिमिनिवर्तनम् ।। कल्पनाश्चाथ वृन्तानामिक्षुवानमतः परम् ॥ ९५ ॥ लशुनारोग्पलवणं पांशुदानानि चाप्यथ ॥ कायाकार्यविधिस्तस्मादृतुचर्या प्रकीर्तिता ॥ ९६ ॥ चूर्णोरिष्ठं ततो ब्राहो जलहंस्ती जलौकसः ॥ विचित्रविधिसंभागो लवणाध्याय एव च ॥ ९७ ॥ गन्धज्ञानं ततो राजन्कटबस्तिस्तथैव च ॥ वनाध्यायस्ततो राजन्नस्मिँञ्शाश्त्रे प्रकीर्तितः ॥ ९८ ॥ उपसर्गविधिश्वान्ते पज्ञसूत्रमिति स्मृतम् ॥ ऊनपञ्चाशद्ध्पापा रोगाः पश्वदृशा स्वर्मी ॥ ९९ ॥ व्यापत्तयोऽप्यष्टौ कवलव्यापदेव च ॥ लशुनव्यापदेका च तस्य मूंधेि विंरेचने ॥ १०० ॥ दोषद्वयं स्यात्कूटुभुग्ग्रहावथ जलद्विपः ॥ गोत्रातङ्का च निर्दिष्टा इत्यतस्मिन्नराधिप ॥ १०१ ॥ परिवार इति ख्यातं स्थानमुत्तरसंज्ञितम् ॥ स्याच्छास्त्रेऽध्यायपिण्डोsस्मिन्नेकसप्ततिकं शोंतम् ॥ १०२ ॥ इातत्रयं च रोगाणां पोक्तं पञ्चदशोत्तरम् || दश द्वे च सहस्राणि श्लोकानां च नराधिप ॥ १०३ ॥ इत्येष संग्रहः प्रोक्तः शास्त्रस्यास्य समासतः ॥ विस्तरेण यथाशास्त्रं तथा सम्यक्पर्चक्षते ॥ १०४ ॥ स्कन्दां चिकित्सते मूलं सिद्भिः केमौश्रया स्मृता । ममाणं च मयोगश्च कालश्रं विहितस्त्विह ।। १०९ ।। तस्मान्मूलं चिकित्सायाः पेठितार इहोच्यते ॥ मोच्पेते शाश्वतत्त्वज्ञैरेतैत्साङ्गमसंशयम् ॥ १०६ ।। अधीयते चिकित्सां पे केवलामपरिग्रहम् ॥ न ते विकाराश्नानन्ति ये भवन्त्यबहुश्रुताः ॥ १०७ ॥ • • १ क. °दोषापरीक्ष्या च ॥ २ क. °हस्तिज° । ३ क. °स्मिन्नखे ॥ ४ क. मूर्धवि° । ९ ख. गात्रातङ्की । ६ क निर्दिष्ट । ७ ग. मतम् ।। ८ ख. °चक्ष्यते । ९ क. कर्मसमा ।। १० क, विहितंस्त्वया ।। ११ ख.परिचार ।। १२ कि. “तत्संगम”॥