पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/48

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ शास्रसंग्रहाध्यायः ] | श्रूषाषुर्रश्नः ॥ ቅvo अधिदृन्तशिरािच्छेष्वभ्रषडास्वथाऽर्बुदाः! ॥ " ममैविद्धो वोषगदिग्धिं लूताः सक्षीठकाः॥ ८० ॥ व्यालाः मदेशाः शैस्राणि क्षारो भग्नचिकित्सितम् ॥ मूढगर्भापनयनं दन्तोद्धरणमेव च ॥ ८१ ॥ त्रयर्न्निश्ाद्विझध्यायIः इाख्यस्थाने प्रकीर्तैिवाः ॥ तृतीयं स्थानमेतच पोगांश्वान्न निबोध मे ॥ ८९ ॥ भग्रं ध्रेष्ठं क्षतं दग्धं विद्युत्क्षारतुषारतः ॥ संतॊपोऽकीग्नितश्चेति षड़िधं षडुपद्रवाः ॥ ८१ ॥ वातपित्तकफेभ्योऽमृग्भेद: संतापतस्तथा ॥ दोषैः समस्तैब्यैस्तैश्च चतुरो विद्रधीन्विदुः ॥ ८४ । । मूढगर्भश्व शल्यं च तथा यश्वाधिदन्तकः ॥ व्योलैरण्डार्बुदालूता कीटचूर्णे विसूर्णितः ॥ ८५ ॥ अष्टाविंशतिरित्येते रोगाः शल्पसमाश्रयाः । तृतीयं परिसंख्यातमिति स्थानं नराधिप ॥ ८६ ॥ चतुर्थमुत्तरं स्थानमत.ऊर्ध्वं मचक्षते । एतत्रयाणां स्थानानां पुरिवाराभिसंज्ञितम् ॥ ८७ ॥ स्नेहपानं मथमतस्त्वन्नपानधिस्तथा । अथ स्नेहविकल्पश्च बस्तिसिद्धिरतः परम् ॥ ८८ ॥ स्थानाध्पापस्ततो ज्ञेयो नस्यवानमतः परम् ।। अञ्जनानि च जानीपाद्यवसाध्याप एव च ॥ ८९ ।। रसवीर्यविपाकश्व शोभाश्वापि ततः परम् ॥ आपुर्ज्ञानं वपोज्ञानं नक्षत्रारिष्ठमेव च ॥ ९० ॥ अरिष्टं गुग्गुलोः कल्पपिण्डगुग्गुलुरेव च ॥ 囊 लाक्षापद्ानं लाक्षा च घुरायाः संमयोर्जितम् ॥ ९१ ॥ संपदोऽशितपीतस्य सेौवीरकविधिस्ततः ॥ “ लवणानाँ तथाsध्याय: क्रमेण परिकीर्तितः ॥ ९२ ॥ प्रतिपानं मदावस्था: कवलात्कवले रतः ॥ व्यापत्तिः क्षीरक्ानस्य दूताः श्रीगजसेंभवाः ॥ ९३'॥’ স্থঙ্কর १ क. °रद्धस्त° ॥ २ क. ख. शास्राणि ॥ १ क. दृष्टं ॥ ४ क. °तापाद्कप्ति° । १ क. व्यालेरण्डाच्छदा° ॥ ६ क. °सिद्धततः ।