पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/47

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

የፄ पालकाप्ययुनिरिचितो- [ ? महारोगस्थने” यङ्करया दुर्बलश्चैव व्याधिना बुर्बलोऽपरः ॥ भत्यौषधोपयोगाश्च पेतुर्थे वयसि स्थितः ॥ ६६ ॥ संग्रहः संग्रहाश्वान्ये प्रभिन्नानां मैचक्षते ॥ वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च ॥ ६७ ॥ कृमयः कर्णवाल्लेत्था कर्णरीचास्ततः परम् ॥ अभक्तच्छन्दो ग्रासोपरुद्धो द्रोणीकपञ्चकम् ॥ ६८ ॥ अतिपातस्ततश्चान्यत्तथा स्यादृगुल्मपश्वकम् ॥ वातपित्तकफैर्गुल्याः संभवन्ति त्रयग्निभिः ॥ ६९ ॥ शोणिताजायते चान्यः संनिपातात्तथैव च ॥ हृद्रोगाश्च ततो ज्ञेपा वातपित्तकफात्मकाः ॥ ७० ॥ अतश्च गात्ररोगाः स्युश्चत्वारः संपर्कीर्तिताः । वातात्पित्तात्कफाचेव संनिपातात्तथाऽपरः ॥ ७१ ॥ आगन्तुगात्ररोगाश्च षडेवैते प्रकीर्तिताः ॥ इत्येतत्क्षुद्ररोगाणां स्थानं सम्यक्पंकीर्तितम् ॥ ७२ ॥ इह सप्ततिरध्यायाः सचतुःषष्टिरिष्यते ॥ सर्वेषामेव रोगाणां रोगज्ञानं प्रचक्षते ॥ ७३ ॥ साध्यासाध्यत्वयाप्यत्वादुत्पत्तिश्व सलक्षणा ॥ तथा ये मानसा रोगास्तथेवाssगन्तवश्च ये ॥ ७४ ॥ तेषां यः संविभागस्तु यथावत्सॆपॆवक्ष्यते ॥ प्रथमे च द्वितीये च स्थाने सम्यङ्नराधिप ॥ ७५ ॥ शल्याख्यस्य तृतपिस्य स्थानस्यातः प्रेचक्षते ॥ संग्रहः क्रमयोगेन शृणु तन्मे नराधिप ।। ७६ ॥ मथमं द्विव्रणीयोऽत्र सद्य!क्षतमतः परम् ॥ षडत्ययोपचारोऽत्र व्रणोपक्रमलक्षणः ॥ ७७ ॥ द्वादृशोपक्रमो गभमिनाध्यायस्ततः परम् ।। गर्भावक्रान्विरस्मात्स्याच्छरीरनिचयस्तथा ॥ ७८ ॥ झस्राझियन्त्रमणिधी शख्योद्धरणवेिङ्गधी ॥ बणनाडी शिराव्यूहव्याधिर्नाडी च दन्तजाः ॥ ७९ ॥ १ स, चतुर्थो ।। ९ ख. प्रचक्ष्यते ।। ६ ख.”रोगस्ततः परः ।। ४ ख,*प्रचक्ष्य*।। १ खू, संप्रचक्ष्यते । 彝