पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/46

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ शास्रसंग्रहाध्यायः ] , इस्लयायुर्वेदः । ३५ अष्ठरात्रेण वाप्पन्यो नवरात्रेण वापरः ॥ एकश्व दशरात्रेण प्राणानादाय गच्छति ॥ ५२ ॥ एकश्चैकाशिं प्राप्य द्वादृशीमपि चापरः ॥ इत्येष षििवधः मोक्तो हस्तोन्मथितसंज्ञितः ॥ ५३ ॥ उत्कर्णको वातगतिमैन्यास्तम्भो मदृक्षयः ॥ क्रुशस्तथा बलक्षीणः श्लेष्माभि 'स्विन एव च ॥ ५४ ॥ सात्म्यानुलोमिकश्चैव तलकाशी ततःपरम् । गलग्रहश्च विज्ञेयो व्याधिः सिद्धार्थेकस्तथा ॥ ५५ ॥ भूतग्रहस्त्वथो वातकुण्डली भारपीडितः ॥ उन्मादापस्मृती लुप्त उदाबैर्तः मैगुल्मिकः ॥ ५६ ॥ पत्रकृमिस्ततो ज्ञेय उरसिक्षत एव च ॥ शोणिताण्डी समाख्यातो यवगण्डशिरास्त्वतः ॥ ५७ ॥ चर्मकीलो जठरको वालानां चैव रक्षणम् ॥ .. अवसन्नस्ततो ज्ञेयो रात्रिक्षिप्तस्तथापरः ॥ ५८ ॥ मूत्रसङ्गास्ततो ज्ञेयाः षडेव परिसंख्यया ॥ भिचबस्तिश्च विज्ञेयो गाढमूत्री तथैव ब ॥ ५९ ॥ परिमूत्री तथैवान्यः पिष्ट्रमेही च वारणः ॥ ततः शोणितमेही च तथाऽन्यो जातशर्केरः ॥ ६० ॥ इत्येते षट्समुद्दिष्टा मूत्रसङ्गा यथाक्रमम् ॥ अथातः स्रुतिकारोगा सप्वामी रदनामपाः ॥ ६१ ॥ देवागन्तुजरायोगसमस्तव्यस्तदॊषजाः ॥ चेतोभ्रंशस्तथा प्रोक्तः शूलद्वितपमेव च ॥ ६९ ॥ चत्वारः शारदाश्चैव जरंगण्डस्ततः परम् ॥ शीतस्कन्नश्च विज्ञेयो मक्षिकाष्टि एव च ॥ ६३ ॥ एकादश च्छवीदोषा मृत्तिकाध्याय एव च ॥ कृमिकोष्ठश्च विज्ञेयः क्षयश्चापि वैदुलैभः ॥ ६४ ॥ क्षयो दृशावेिधश्चैव ौिर्बल्यं च चतुर्विधम् ॥ धातुदोषक्षयात्क्षीणश्चत्वारोऽन्येऽपि दुर्बलाः ॥ ६५ ॥ + छेष्माभिषन्न इति त्वग्रे । १ क. लेष्माभिष्यन्न । ख. लेष्माभिष्पन्न । २ ख. °वर्तप्र° । ३ क. प्रगुल्फिकः ।। ४ ग. सुदुर्बलः ।