पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/45

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቖ? पालकाप्यमुनिविरचितो– [ १ महारोगस्थाने

  • श्रौतोन्धो बुढुदी चैवाक्षिपाकस्तथैवच ॥ w *पाटलारूयश्च विज्ञेयो fण्डिारूयश्च ततः परम् ॥ ४० ॥ युञ्जोऽथ मुञ्जजालश्च लोहितांक्षस्तथैव च । पिटकाक्षश्च विज्ञेय इत्येते विंशतिः स्मृताः ॥ ४१ ॥ इत्येतत्पथमं स्थानं मह्लारोगाभिसंज्ञितम् ॥ एतच्छतं तु रोगाणामष्ठौ चेव नराधिप ॥ ४२ ॥ कीर्तितं ते मया सम्यग्यथौवनुिपूर्वशः ॥ अध्यायाश्वात्र संख्याता अष्टादश महीपते ॥ ४३ ॥

अथातः क्षुद्ररोगाणां स्थानं सम्यक्मवर्तते ॥ वमथुः पथमस्तत्र स चापि द्विविधः स्मृतः ॥ ४४ ॥ आगन्तुर्दोषजश्चैव दोषजः स चतुर्विधः ॥ वातजः पित्तजश्चापि कफजः संनिपातजः ॥ ४५ ॥ ततः परमतीसारो द्विविधः परिकीर्तितः ॥ पक्ाशायसमुत्थस्तु तथैवाssमाशायोद्भवः ॥ ४६ ॥ स च दोषविभागेन चतुधां परिकीर्तितः ॥ पुनश्च सप्तधा भिन्नो दुष्टधन्यादिभेदतः ॥ ४७ ॥ एवमेकादशविधस्त्वतीसारो विभागतः ॥ मद्वनारूपस्तृणैः शोषी कर्मातिनीत् एव च ।। ४८ ।। विषाशिातस्ततो र्दूषी सेपोर्तेः स्फोटिको तत: ॥ दिग्धविद्धोपवादाख्यः पूर्वाबद्धोऽथ एव चं ॥ ४९ ॥ विसर्पो हृदयस्फाली %वलुक्षाणी तथैव च | षङ्किधा मेहनक्षाणी तेस्माद्धस्तग्रहोऽपरः ॥ ५० ॥ हस्तेनोन्मथितं विद्याद्विभागः षड्धिस्ततः ॥ . मथुमः सुतरात्रेण माणांस्त्यजति वारणः॥ ५१ ॥

  • 'स्त्रोतोन्धः' इति तूचितम् । + 'पटलाक्ष' इति त्वप्रानुरोधेन । f दण्वाक्ष' इतेि त्वग्रे । * वालक्षाणी' इत्यग्रे । 触

१ क. °ताख्यख° । २ क. °था वेदनु' । ३ ख. कर्माभेिनी° । ४ क. दूषा । ९ सर्पति। ६ क. “टिका त° । ७ क. पूर्वे विद्धोऽथ। ८ क. सः । ९ कृतः, तस्माद्वस्तग्रहापरः । s