पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/44

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ शांश्नसंग्रहाध्यायंः ] हस्त्यायुर्वेदः । । ३३ फुल्लपादस्ततो ज्ञेयस्तथा भिन्ननखौsपरः ॥ ' स्फुटितैर्हर्नुदन्तै(?)श्व त्वन्यैर्वाऽपि नखैर्भवेत् ॥ २८ ॥ f३ारवद्धोऽथ विज्ञेपो +दृधुकेश्ास्तथैव च । ##गुल्मकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ २९ ॥ क्षतो निर्मूलितश्चैव तथा केशः सलोहितः ॥ स्थाण्वाहतः क्षीणतलर्र्र्तेथा चाभ्यन्तरीकृतः ॥ ३० ॥ निष्पिष्ठो मांसकेशश्व तथा स्थानरतोsपरः ॥ इत्येष पारोिगाणाँ संग्रहः समुदाहृतः ॥ ३१ ॥ ठयापदां तु पुनः संख्यां कीत्र्यमानां निबोध मे ॥ ठयापदं विद्धि तैलेन सर्पिषा तदृनन्तरम् ॥ ३२ ॥ तृतीयां वसया विद्याच्चतुर्थौ पयसा तथा ॥ "धान्याच्च पञ्चमों विद्यान्मद्यात्षष्ठीमथापि वा ॥ ३३ ॥ उदकार्दुपधान्याच व्यापदोऽष्टाविति स्मृताः ॥ शोफानां संग्रहश्वात्र सप्तानां संर्मचक्ष्यते ॥ ३४ ॥ मन्याशोफश्व विज्ञेयः सगदाशोफ एव च ॥ ' द्रोणीकशोफश्चाप्यन्यो व्यवच्छिन्नस्तथैव च ॥ ३५ ॥ शाल्मलीस्कन्धशोफश्व कदलीस्कन्ध एव च ॥ ध्रुद्धशोफश्च विज्ञेयः सप्तमः परिसंख्यया ॥ ३६ ॥ $संग्रहस्त्वक्षिरोगाणामत ऊध्र्व मैचक्षते ॥ प्राचारकी तु प्रथमस्त्वौदकी तदनन्तरम् ॥ ३७ ॥ . अण्डाक्षस्त्वथ काचाक्षो नायंपेक्षी तथैव च ॥ पतिनुन्नस्ततो ज्ञेयो निष्पेषहत एव च ॥ ३८ ॥ विद्युचिषपातदग्धश्व विद्युद्वारिहतस्तथा ॥ .ऊष्मापरिगतस्त्वम्प*श्चर्मेङ्घिष्ठस्ततः परम् ॥ ३९ ॥ * ‘अनुद्धतैः' इति त्वग्रे। f 'शरनद्ध' इति त्वग्ने लिख्यते।+दर्दुकेश' इति त्वग्रे + 'प्रगुल्मिकेश' इति त्वमे । $ तथा चान्यः क्षरीकृतः' इत्येव पाठ उचित उत्तरअन्थानुरोधात् ।। 1 अग्रे व्यापदध्याये प्राङाद्यव्यापन्निरूपिता, ततो धान्यव्यापत् । * 'डुपधाना' इति तु वरम् ‘उपधाव्यापदो वर्णेनात्।। f ‘संप्रचक्षते’ इति तु युक्तम् । ॐ अष्टादशस्य शेफचिकित्सितस्य, एकोनविंशस्याक्षिरोगचिकित्सितस्य, मध्ये खेद्रशान्तिरक्षाध्यायावपि स्तः । * अग्रेऽक्षिरोगाध्याये तु ‘वत्मंश्लिष्ट' इत्युपलभ्यते । १ क. प्रगुंल्फकेशो ।२ ख. विन्द्याच्च° । ३ कं. स्मृतः ।। ४ ख. प्रचक्ष्यते ।